न तेन सह पङ्क्तौ च भुञ्जीत सुकृतो जनः।
न तेन सह भाषेत न पश्येत्तं नरं कचित् ॥ ७५
तत्संभाषणमात्रेण महातकरः वेत् ।
परीक्षित् तु महाराजः पुण्यश्लोकध धार्मिकः ॥ ७४
विष्णुभक्तो महायोगी चातुर्वर्यस्य रक्षिता ।
व्यासपुत्राद्भरिकथां श्रुतवान् भक्तिपूर्वकम् ॥ ७५
अरक्षित्वा नृपं तं तु वचसा तक्षक्रय यत् ।
निवृत्तस्तेन विप्रेन्द्रेः बान्धवैरपि दृष्यसे ॥ ७६
स परीक्षिन्महाराजो यद्यपि क्षीविनः।
तथाऽपि यावन्मरणं बुधैः कार्यं चिकित्सितम् ॥ ७७
यात्रकण्ठगताः प्राणः मुमूर्षामनस्य हि ।
तावङ्गिलिस। कर्तव्या कथय कुटिला गतिः ॥ ७८
इति प्राहुः पुरा श्लेकं निषन्विद्यब्धिपारगाः ।
ततश्चिक्रिसाशक्तोऽपि यस्मादकृतभेषजः ॥ ७९
अर्धमार्गनिवृत्तश्च तेन त्वं गर्हितो ह्यसि ।
शाकल्येनैवमुदितः काश्यपः प्रत्यभाषत ॥ ८०
काझ्यपः
ममैतदोषशान्त्यर्थं उपयं वद सुत्र !
येनेन मां प्रतिगृहंयुः बान्धवाः ससुहृजनः ॥ ८१
कृपां मयि कुरुष्व त्वं शाकल्य ! हरिवल्लभ
कश्यपेनैवमुक्तस्तु शकल्योऽपि मुनीश्वरः ।
क्षणं ध्यात्वा जगदैवं कश्यपं कृपया तदा ॥ ८२
अस्य पापस्य शान्त्यर्थं उपायं प्रवदामि ते ।
तकर्तव्यं त्वया शीघ्र विलम्बं मा कृथा द्विज। ॥ ८२