पृष्ठम्:श्रीललितासहस्रनाम.pdf/२६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ९]
२३५
सौभाग्यभास्करव्याख्या ।

मृत्युबरकुठारके ति-पूर्वमशकत मद्धितुष्टिभेदभिन्ना अष्टाविंशतिर्दधा उक्ताः।
ते मृत्युदरैसदेच्यन्ते । द्रुपदस्योक्तपरिभषयामष्टाविंशतिसंख्या रवात् ।।
श्लेषेण कालान्यपि कथ्यन्ते । तेषां छेदकवाकुछारेख स्वार्थे कः । 'द्वयो: कुठार
इति कोशः। 'मृत्युर्गस्यपसेचन ' मि' त श्रुतेः । अष्टसु तमसु । रूपकालंकार
।। १९५ ।।

महेश्वरो मह्कली भट्टग्राम । महाना
अपर्णा चण्डिका चण्डमुण्डासुरनिघूदन । ९६ ।।

महेश्रोति--महती न गेश्वरी च माहेश्वरीति पूर्वं व्याख्यातं नाम। अनयो

ह्रस्वदीघदिमत्वाभ्यां न पौनरुक्तम् ।

महाकालोति-- नहस च सा वाली च । *ल यद्भfत कवी। कलनं भ३वं
तु मयोरपि केचनत् । तथाच कलदा.

एतदत्र मददं तु नेति नः शङ्कया हृदि विकलक्षणः ।
यं यमः स खल कायने वथा भनमंयमनकेतनविदः ।।

इति । उनजयिनीपीठ/धं महकल द स्फीत वा ।


महाग्रासेति -- मही। मितो ग्रामः कवयो यस्य । यस्य चेह च क्षणं
चोभे भवत ओदन इन् िश्रुतेः ।

महाशने ति- अहरुपगचरचमं मकवदन यस्यः। अत्र तृतीयो वर्णलक्ष्य-
पूर्व तदन्यतृतो थक नम व्याघ्रप्रमति न पौनरुवमघम् ।

अपर्णा ति–अपगतमृणं यस्याः ऽपण । तदुक्मरुभिर्देवैस्तवे

णमेदमदर वनम इ': मम ।
पिने कथमपणंति रूढभरायते न ते ।।

इति । पर्णं पतनमिति तं रुतापनरनेिति वा । अयं मयदनीयत्वेन न विद्यते

यस्तास्तपस्यया : नि मा । तदुक्तं कालकापुराण

आहरे सतषgभूत्रस्माद्धिमवतः सुतः ।
तेन देवैषणंति कथित पृथिवीतले । ।

इति । ब्रह्मपुराणे ऽपि 'अपर्णा तु निराहारा तां मतं प्रयभाषते 'श्यत्र प्रथम-

चरणेनेयमेव यु६तबंनिप्त ।

वणि ति-“ वडि कोपे' । अभक्तेष कोपनयनचण्डिका। वेबभगवते
चण्हिका सप्तवर्षी स्यादिति कैन्धविशेषस्य नामोक्तम् ।