पृष्ठम्:श्रीललितासहस्रनाम.pdf/२६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२३६
[अष्टमशतकम्
ललितासहस्रनाम ।

वडमुण्ड्रति-चण्डश्च मुण्डश्च तावसुरौ निषादयसीति तथा । तेन च मृडध्यं
नामास्या एवेति सूचितम् । उक्तं च भार्करयपुराने

यस्मासुबई चे मुण्डं च गृहीत्वा त्वमुपागता ।।
चामण्डेति ततो लोके ख्यात देवी भविष्यसि ।

इति । वराहपुराणे तु

देवी च त्रिशिखेनाजौ तं हतुं समताडयत् ।।
तया तु ताडिते तस्य देस्यस्य शुभलोचने । ।
चर्ममुण्डे उभं सम्यक् पृथग्भूते बभूवतुः ।
रुरोस्तु दानवेन्द्रस्य चर्ममुखेक्षणावृतः ।।
अपह्याचरद्देवी चामुण्डा तेन साभवत् ।

इत्युक्तम् । ‘कर्ममोटी तु चामुण्ड। चमं मुण्डा च चचिके ‘ति कोशाचमंमुण्डेत्यापि

देवीविशेषस्य नाम दृश्यते । तेन धाराहे 'चमंमुण्डेति सभवदि ’त्येव पाठः स्याद्वि-
स्यनुमीयत इत्यन्यदेतत् ।

चण्डानि प्रचण्डानि अस्यन्तकषनचिह्नभूतने श्रशोणिमादिवन्ति वा मुष्ष्ठानि
येषामसुराणां तान्निघूदनीति व। हूयमानाभौ तादृशमुण्डवत्वविशेषणस्वारस्येन
तादृशमुण्डमालाधरेति कालिकरूपध्वनिः ।। १९६ ।।

क्षराक्षरारिमक। सर्वकेशो विश्वधारिणी ।
त्रिवर्गश्चमी सुभग श्रयम्मका त्रिगुणस्मिका ॥ १९७ ॥

भरेति-क्षराण्यनयतसंख्ययक्षराणि वर्ण अमस्वरूपं यस्यः। एक।

ने कक्षराकृप्तिरित्यर्थ । उक्तं च वरवपुराणे-
{{block center|एकाक्षरेति विख्याता सर्वाक्षरमयी शुभा ।
संव विश्वेश्वरी देवी संव केनाप्यमिताक्षरा ।
इति । यदा ‘क्षरसर्वाणि भूतानि कूटस्थोऽक्षर उच्यते । तदुभयमाम स्वरूप
यस्याः। ‘सदसत्क्षरमक्षर 'मिति महाभारते । विष्णुभएषतेषि-

विष्णोस्तु श्रीणि रूपाणि पुरुषास्यानि ये विदुः।
प्रथमं मतः स्रष्टा द्वितीयं स्वंएउडसंस्थितम् ॥
तृतीयं सर्वभूतस्थं तानि ज्ञाय विमुच्यते।

इति ।