पृष्ठम्:श्रीललितासहस्रनाम.pdf/२६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२३४
[अष्टमशतकम्
ललितासहस्रनाम ।

ऋतस्याखिलपापस्य ज्ञानतोऽज्ञानतोऽपि वा ।
प्रायश्चित्तं परं प्रवतं पराशतेः पदमृतः ।

इति । तत्रैवाध्यायान्तरे

इदं च श्रण देवेन्द्र रम्यं परमं महत्। ।
सर्वेषामे ११न यं•: ११ नशनम् ।
भक्तिश्रद्धभथयः स्नात्रसञ्जनसंस्थितः ।
अष्टोत्तरसहेन तु जपेत्पञ्चदशाक्षरीम् ।
अर श्श्र परम भक्त मते सर्वक्रि त्वयैः ।

इत्यादि ।


दोर्भाग्येति--दौभयमेन तूलं कपसस्तस्य वसूल इव वश्येन दूरं निरा-
सिकेति यावत् । 'बातू यः ऍनि बाघभा 'निधन २: 4 यह दभयं मूल येषां ते।
दोभग्यः दर्भारपण तूलमंत्र नराः स धर्मविशेष। । अत एव ते धर्मा एव
वनूले गण्य । इन द' भथितूलः वतूर्य ९ ३य}: मकारासेति विग्र; । दोभ
ग्यनिरासकनि कर्माणि यस्याः सकाशादुद्भवन्ति, यस्याः संबन्धीनि वा सेति अर्थात् ।
{{block center|जाति-जरं चान्नन्धकारस्तस्य नागकत्वाद्रवेः प्रभे च ।। १९४ ।।

भयाश्रचन्द्र का भयतः चत्तके.फे घनधन।।
रोषवंतवम्भोलिथुरुकुटीरित्र । १९५ ॥

भार्येति--भप्रलक्षणम्थ७धेरुरुचस्ववच्चन्द्रिक मुदव ।


भधत्ते ति--भरतनां चित्तमन्यंत्र केकिन मयूरास्तेषामृकलासकत्वाद्धन ।
मेघस्वरुप । यद् । घनएदेनव मेघ उच्यते । देवीकृतानि सरित्रधैव भयचित
केकिषनपायी गौण्या नेन पदेन चरित्राश्च कथ्यते । भक्तचसाकघनैरन.
मन्तादघन निरन्तरेत्यर्थः ।

रोगेति–रोग एव पवंशः स्थूलवत्तयां दम्भोलिर्व इव 'भिषक्तमं वा
भिषजां शणमि’ इति श्रद्धेः पुलिङ्ग एवायं गब्दः । न रोगपर्वतदभोलये नम
इत्येव प्रयाग न पाक्षिक दंभस्थं = इस । यद्वा कटिः स्वरुः शंबी दम्भ
लिदेशनिढ्यो' रित्यग्निपुराणे ददालिपदरू शबषदेनं वशमपदेनापि साहचर्या-
स्त्रीलिङ्गतापि सुवचा । ॉ विधि समुपस्कृथे ' ति मोक्षधर्मीयप्रयोगनिर्वाहय
तट्टीकाकाराणां ‘भाग्यं स्त्रो नियतविधि'रित्यत्र नियतपदसाहचर्यमामवशेन पुंलि-
त्वेन प्रसिद्धस्यामि दिधिपदस्य स्त्रोलिङ्गतेति व्याख्यानदर्शनात्। एतत्पक्ष प
क्षिक दम्भायै नम इति प्रयोगः संगच्छते ।