पृष्ठम्:श्रीललितासहस्रनाम.pdf/२६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ९]
२३३
सौभाग्यभास्करव्याख्या ।

तस्मदामस्व पैव परामृतिरविद्यय। ।
तिरोभूत विशुद्धस्थ विद्यया व्यज्यतेऽनघ ।

इत्युपसंहारात् ।


लास्येति–लस्यं नर्तनं प्रियं यस्याः।

लयकरीति--लयश्चित्तत्रयविशेषः । 'दशध्यानसमो लय ' इति वचनात ।
तात्रीनृत्यगीतयोः समकालपरिच्छेदो वा समयस्तस्य करी कर्ण ।

लजेति--लजज ' या देवी सर्वभूतेषु लज्ज!रूपेण संस्थिते ‘ति स्मरणात् ।
हृल्लेखनीजस्वरूप वा ।

रम्भेति -- रम्भोर्वश्यादिभिरप्सरोभिवंदिता ॥ । १९३ ।।

भवदावसुधदृष्टिः पापारण्यवानल ।
देभग्रतूलवसूल। अरान्त रविप्रभा ।। १९४ ।।

भवेति---भवः संसार एव दावो वनवह्निस्तस्य शामकरवात्सुधावृष्टिः

पीयूषवर्षमिव। भवः संभार एव दावोऽरण्यम् । 'दवदवौ वमरथवी' इत्यमरः ।
तस्य पुनपुङ्गतयोऽवनात्पीयूषवृष्टी२िवेति वा न भवं परशिवं दत्तं वसु रनं
धनं च धत्ते एतादृशी दृष्टिरिति यिपदं नाम व । भगमोक्षप्रदेति यावत् । उक्तं च
रत्रयमले मङ्गल राजस्तवे—

यत्रास्ति भोगो न तु तत्र मोक्ष
यत्रास्ति मोक्षो न तु तत्र भोगः ।
श्रीसुन्दरीसाधकपुंगवानां
भगश्च मोक्षश्च करzथ एव ।

इनि |


पायेति-पापान्ये वारयानि टु दुःखजनकत्र तेषां ववनल इव नाशक ग्वाप्त ।
परण्यानां दत्रनल यस्या नम सेति वा । तदुक्तं ब६ फ़रवीये

गङ्गयाः परमं नाम पापारण्यदवानलः ।
भवभ्यधिहरो गङ्गा तमसेव्या प्रथमतः ।।

इति । यद्वा पापारण्यान ये दवः दावग्नयो नशनपायमूसा उषास्स्यादयस्तेषां

अनान प्राणन लाति आदते तावयतीति यावत् । पापापहानि कर्माणि प्रथय
तीरयर्थः । तदुत बाण
30