पृष्ठम्:श्रीललितासहस्रनाम.pdf/२६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२३२
[अष्टमशतकम्
ललितासहस्रनाम ।

बिहः । यदा अधिष्ठानशब्दो मर्यातप्रत्ययेनाषेगपरः । तेन मिथ्याजगदवि
ठानमधिष्ठितं यस्या इति विषयः । वस्तुतस्तु जगतो गधारणमकरवं स्वीकुर्वतां
तान्त्रिकाणां मते जगतः सस्यत्वमेव मृद्घटयोरिव बह्नजगढोरत्यन्तभेदेन ब्रह्मणः
सस्यत्वेन जगतोऽपि सस्यवावयंशबाव् भेदमात्रस्य मिथ्यास्व स्वीकारेणाद्वैतश्रुती
नामखिलानां निर्वाहः। भेदस्य मिथ्यावदेत्र भेदबुटतधाराधेयभावसंबन्धोऽपि
मिथ्यैव । तावन्मात्रेणेत्राविरोधे सर्वस्य जगतो मिथ्यात्वकल्पनं तु वेदसनामनर्थ
के मेवेति शtभवानन्दकल्पलत च विस्तर । ततश्च मिथ्याभूतं जगतोऽधिष्ठानं भेद-
घटितसंबन्धेनवस्थितियंस्यामिति विग्रह स्त्रीलिङ्गतोपपत्तिः ।

अथ परिभवमण ले त्रिघरपारिश्नाम्नमानि विभजते ।
गौः शैवे विरते तुरहिप्रतनुढिश्चदुर्बलं नेतुः ।
f। यन्नभिन्न रजसुभ्रवसभरावैः ।। २७ ।।
अत्र नरम्यां दशाक्षरे नाम भी था। २७ ।।

मुधितथेति-मोक्ष ददतीति मतिदः । तथाष श्रीकूर्मपुराणे =

तमाद्विभूतिमन्विच्छपवंत परमेश्वरीम् ।
आश्रयेत्सर्वभूतानामात्मभूतां शिवात्मिकाम् ।

इति । शिवपुराणेऽपि

नामानि ये महेशस्य गृणन्त्यज्ञानतोऽपि वा ।
तेषामपि शिव मुक्ति ददाति किमतः परम् ।।

इति । ब्रह्माण्डपुराणेऽपि -

येऽर्चयन्ति परां शक्ति विधिनाऽविधिनापि वा ।
न ते संसारिणो नूनं मृक्सा एव न संशयः ।

इति

मुक्ताति-क्तिरेव रूपमस्याः। अविद्यानिवृत्तेर्घसरूपस्थे पञ्चमप्रकाररूपत्वे
वा परमपुरुषार्थवनयस्या नदुपलक्षितस्वरमानन्दस्यैव मोक्षताया वक्तव्यत्वात् ।
उमतं च सौरसंहितायां चतुर्दशे ऽध्याये---

अय मुनेः स्वरूपं ते प्रवक्ष्यामि समासतः । ।
उशनेन परा मुक्तिः सिद्धपस्यखिलदेहिनाम् ।

इषुपक्रम्म, ज्ञानस्य तग करकहेतुत 'शनं न कारकं विवृद्बोधकं खलु केवल

भिषादिना निस्य‘आपद्रव्यतया नैव स्थिता भवितुमर्हती' त्यादिना मुक्तेर्द्रव्य
गुणकर्मसामन्याद्यात्मतामपि निरस्य, 'अस्रः साक्षापरा मृचिः स्वारस्मभूतेव केवल'
नित्यानि निवासं संसाध्य-