पृष्ठम्:श्रीललितासहस्रनाम.pdf/२६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ९]
२३१
सौभाग्यभास्करव्याख्या ।

द्वितीययस्थाने षट्त्रशत् क्रमेण निक्षिपेत् । अन्ते च आई इति पफलवं योजयेत् ।
ततपय विंशतिसहस्राणि सप्तरातनि षत्रिशज्य नामानि प्रयन्ति । तदुक्तं

आईपल्लवित; परस्परयुतेंद्रित्रिक्रमाद्यक्षरः
कादिक्षान्तगतैः स्वरादिभिरथ क्षन्तश्चते। सस्वरैः ।
नमानि त्रिपुरे भवन्ति खलु थान्यस्यन्तगोप्यानि ते
तेरुप भैरवपरिल विशतसहनेभ्यः १रेभ्यो नमः ॥

इति । वेवीभागवतेऽपि तृतीयस्कन्ध

अकारादिक्षकारान्तैः स्वरैर्वणैस्तु योजितः ।
असंख्येयानि नामानि भवन्ति रघुनन्दन । ।

इति । तेषां च पारायणं १ञ्चधोक्षजं काश्मिते ‘दिमतो वारतः पक्षान्मासत्यद्

त्रिशता दिने ' (यादिना । तदिदं नामपरापणयं कर्म । सहस्रनामपाठेपि च
तया । योगरूढश्च पूर्वस्येव यौगिकवृत्त्या परस्याप्युपस्थितेः । तस्यां प्रता ।

मामर्चयज्ञ व म व विद्यां जपतु थी। नवः ।
कीर्तयेन्नामसाहस्रमिदं मरप्रीतये सदा ।

इति वचनात् ।

नन्विविधे ति--नन्दिनो नन्दिकेश्वरस्य विद्या तदुपासितविषा ।

नटे इबरीति-मटेश्वरस्य चिदबरमटस्येयं तदनुकारिणी। यदाह्रमियुक्ताः

जङकण्णेनलो नखकिरणलसकेस रालीक करालः
प्रत्यग्नालक्तकभाप्रसरकिसलयो मञ्जुमञ्जीरशृङ्गः।
भर्तुर्जुत्तानुकारे जयत निजतनुस्वच्छलावण्यवापी
संभूताम्भोजशोभां विदधदभिनवोद्दण्डपाद भवत्याः ।

इति ।। १९२ ॥

मिथ्याजगवषष्ठ । मयितव। मुक्तिहपिणी ।
लास्यप्रिया लभकरो लेख 'भविवस्थिता ।। १९३ ।।

मिथ्येति–मिथ्यारूपस्य जगतोऽविष्ठनं भानाधिकरणं रजतस्येव श्रुतिः।

मायमत्रमिदं द्वैतमद्वैतं परमार्थतः ' 'नेह नानास्ति किंचने' त्यादिश्रुतेः ।
'सर्वं खल्विदमेवाहं नान्यदस्ति सनातन 'मिति बेवीभागवतात् । यत्र त्रिसग
मृषे 'ति विभागगताश्च । गुणत्रयापचयविवक्षया स्त्रीलिङ्गम् । यदा अघिष्ठा
शब्द एवाधिष्ठनपरः । ततश्च गदधिष्टरूपं बह्व अनः प्राणो यस्या इति