पृष्ठम्:श्रीललितासहस्रनाम.pdf/२२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ८]
१९७
सौभाग्यभास्करव्याख्या ।

निःसरन्ति यथ लहपिण्डतप्तास्फुलि लकः ।
मकशदात्मनस्तदात्मनः प्रभवन्ति हि ।।


इति ।। १७२ ।।

देवेश वण्डनीतिस्था दहराकाशरूपिणी ।
प्रतिपन्मूरुपराक्रुतियिमश्वपूजिता । १७३ ।


देवेशति–देवानां ब्रह्मविष्ण्वादोनामीशी ईश्वरी ।
दति-दण्डनीतवर्थशास्त्रे तिष्ठन्नति तथा । नीतिशास्त्रोक्तशषि देव्यै
वेति यावत् । तदुक्तं वेबपुराणे

नयानयगतांल्लोकनिवकल्पे निघजनत् ।
दडनाहमनद्वापि दण्डनीतिरिति स्मृता।।


इति
बहूति- दहरमजपम। काशं हृदयकुहरवत तदेव रूपमस्याः ‘वहर उत्त
रेभ्य 'इस्पात २ मीमांसकाधिकरणं ‘अथ यदस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरो
ऽस्मिन्नन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्ट्य 'मिति श्रुतौ दहराकाशस्यैव परब्रह्मस्व
निरूपणात् ।
प्रतिपगम्यंति -प्रतपीतथिभृघ्या आद्या यस्मिन् राक। पूणिमातिथिरन्ते
यस्मस्तस्मिस्तियिमण्डले पञ्चदशतिथिसमूहे पूजिता। तिथिभेदेन पूजाभेदस्य
तत्र ष कथाता दशप्रकरविशेषंरचितेत्यर्थः यद्वा प्रतिपद्रकशब्दौ कामेश्वरी
चित्रापरो । तिथिशब्दो निस्यापरः । तेन नियामण्डलेन पूजिता त्रिकोणरेखात्रय
रूपेणावृता। अथवा प्रतिपन्मुख्या रकातश्च तिथयो यासां देयत। तासां मङले न
समूहेन पूजिता। aश्च वराहपुरण

क्रयमग्नेः समपतरश्विनोब महामुने ।
गौर्या गणपतेर्वापि नागानां वा गृहस्थ च ।
आदिश्यस्य च मातृणां दुगय वा दिश तथा। ।
धनदस्य च विष्णोर्वा धर्मस्य परमेष्ठिनः ।
शंभोर्वापि पितृणां वा तथा चन्द्रमसो मुने ।।
शरीरे देवताश्चैताः कथं मूतवमागतः ।।
किं च तासां मुने भञ्जयं काश्च संज्ञा तिथिश्च का ।


इति प्रतं षोडशभिरध्यायैः प्रतिपदा तिथिदेवतास्वेन श्रमेणाभ्यदीनमत्थतय उक्ताः।
अत्र परमेष्ठिशब्दो विशेषणमत्रम् । अत एवोक्तं फवि मतेऽपि--