पृष्ठम्:श्रीललितासहस्रनाम.pdf/२२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९८
[सप्तमशतकम्
ललितासहस्रनाम ।

वहिदंस्त्रावुमा विघ्न भू बंगः षण्मुखो रविः ।
मातरश्च तथा दुर्गा दिशो घनदधे शत्रौ ।।
यमो हरः शशी चेति तिथीशः परिकीतितः ।


इति । तत्र त्वमावास्या पञ्चदशस्थाने गणिता, पूणिमा तु षोडशस्थाने अत्र तु
राजेव पञ्चदशति विशेषः प्रकृते त्वविशेषाद्वाराहोक्ताः षोडशपि देवता
मृशन्ते । १७३ ।।

कामिक कहानथ ष्यालापविनोदिनी ।
सचामररमावलीसध्यक्षिण सेविता ।। १७५ ॥


कालामिके ति-अत्र कलशब्देन वर्ड्स देशकलाः सूर्यस्य द्वादशक लचस्य
षोडशकलश्चतुःषष्टिसंख्याकत्वादिना प्रसिद्धाः । अन्यादव कला गृह्यन्ते ।

उत्तर्जागरो बोधो व्यावृत्तिर्मनमः सदा।
कलाचतुष्टयं जाग्रदवस्थायों व्यवस्थितम ।।
जाग्रत्सर्वगुणैः प्रोक्ता केवलं शक्तिरूपिणी ।


इति । तथा --

मरणं विस्मृतिमूल्य (नद्रा च तमसा वृता ।
सुषुप्तेषु कल ज्ञेयास्ताः सर्वाः श्रीकलात्मकः ॥


तप।

अभिलाषो भ्रमरिचन्ता विषयेषु पुनः स्मृतिः ।
कलाचतुष्टयं देवी स्वप्नावस्थ विधोयते ।
विरूपाः शक्तिरूपास्ताः कुलस्त्रिपुरार्मिक ।


तथा-

वैराग्यं च मुमुक्षुवं समघिविमलं मनः।
सदसद्वस्तुनिषरम्तुयवस्याः कल इमाः ।



झतयागप्रकरणे योउस मिकला उक्तः । अन्तरकृतोपकरणे श्रीविद्यायाः षोडश
कला उक्ताः । एवं बिद्र्धचन्द्ररोधिन्यादीनां पार्थक्येन कश्चन कलाः स्वच्छन्द
भैरवादावुक्तास्तादृनिखिसकलस्वरूपेत्यर्थः ।

कलेति-एतासां कलानां नाथा स्वामिनी च । चन्द्रमण्डलस्य श्रीचक्रस्वरू-
पाच्चन्द्ररूपेत्य च।

कायेति-काध्यानां वाहमीयादिमहाकविकृतप्रबन्धविशेषणमष्टदशलक्षण

लक्षितानां रूपकभेदभिन्नामालापेन विशिष्य मोदत इति तथा ।
1. पफोपरूपकादि