पृष्ठम्:श्रीललितासहस्रनाम.pdf/२२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९६
[सप्तमशतकम्
ललितासहस्रनाम ।

सरावयचा प्रयत्वेऽपि पुरुयोपकरणवात् गुणा इत्युच्यन्ते । ईदृशन गुणन नि
विषं । यद्वा गुण । व्यू हरूप निधिसंख्या यस्याः। नेत्रव्यूह्मकरस्वरूपगुणवतीति
यावत् । यदाहुः 'नवव्यूहात्मको देवः परानन्दः परमक ’ इति । ।

कालव्यूहः कुलव्यूह नामव्युहस्तयव च ।।
शनव्यूहस्तथा चित्तव्यूहः स्यात्तदनन्तरम् ।।
नादव्यूहस्तया बिन्दुध्यूहः स्यातदनन्तरम् ।
कल्पव्य हस्तथा जीवव्यूहैः स्यादित ते नव ।।


इति च । एतल्लक्षणानि च सौधर्षसह ‘तवाचक्रस्थ 'मिति श्लोकव्याख्या-
नावसरे सलेम प्रपञ्चितानि यद्वा शृणो रज्जुः सावेह नाकाबन्धनी वटीरिक नाम्
लक्षणया । गृह्यते । सा नितरां धीयतेऽस्यामिति गृणनिधिः । एवं हि मास्यकासी
पुराणयोः कया स्मर्यते —' प्रलयकाले मनूना भगवदज्ञनसरेण सबणि बीजानि
ऋषींश्च नौकायां निवेश्य मस्स्यावतारस्य भगवतः श्रु सा नौक रज्वा बद्धा ।
सा रक्षुरग्बयाधिटिता सतो दाढर्युमापेदे' इति । तदुक्तं --

नममजनदाघ तु थामत्रयसुविस्तृतम् ।
कुरुध्य चमेण तूर्णं बृहनीं तु वटरकाम् ।।
जगद्धामी मझमय लोकमाता जगन्मय ।
दृढयिष्यति तां रज्जु ने धृष्टद्यत यथा तथा।


इति मन्त्रं प्रति विष्णोर्वचनेन । तत्रैव स्थलासरे 'योगनिद्रा जगद्धात्रीः समासीदद्व•
टीरिक' मिति ।
गोमातेति–गवां धे नूनां माता सुरभिरूपा। संभवन्तोऽन्येपि गोपदस्यथ
वागादयो याः । तथा च विश्वः

गौः स्वर्गे वृषभे रदम वधे चन्द्रमसि स्मृतः।
अञ्जनीनेत्रदिगणभूषवश्षुि गौर्मतः । ।


इति अनेकार्थध्वनिमञ्जरी च

बाणे वाचि पशौ भूमौ दिशि रहम अलेक्षिणि ।
वणं मातरि वजऽग्नौ मुखे सत्ये च गोश्वनिः ।।


इति ।

गति-गृहस्य स्कन्दस्य जन्मभूरुपत्तस्थानम् । पढा 'गुहं संवरण’ इति
धातोरविद्यासंवृता गुहा जीवाः तेषां जन्मस्थानम् । ‘यथाग्नेः क्षुद्रा विस्फुलिङ्गा
घुवरन्ती 'त्यादिश्रुतेः । याज्ञवल्क्यस्मृतिरपि