पृष्ठम्:श्रीललितासहस्रनाम.pdf/२२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ७]
१९५
सौभाग्यभास्करव्याख्या ।

कन्यायां शाखिनां चैव प्राप्ते वै चाक्षुषान्तरे ।
अहं तत्रापि ते यजं हन्मि देव्याः प्रियमण ।।


इति । यद्यत्रोपास्यस्वरोऽरः पठ्यते तदा विनशनशब्दाल्ल्यूडन्तान्जीप् । इकार
पाठे तु णिभ्यन्ताम् । एवमन्यत्राप्यूह्यम् । १७१ ।।

इतेि भास्करायेण कृते सौभग्यभास्करे ।
षष्ठेन शतकेनाभूत्सुषुम्णा सप्तमी कसा ( ६०० ।।


इति श्रीसौभाग्यभास्करश्रिये ललितासहस्रनमभाष्ये
षष्टशतकं नाम सप्तमी कला ।। ७ ।।


वरबोलितोऽको दरहासज्वलन्मुख ।
गुरुमूतर्गुणनिधिगमता गृहजम्मभूः ॥ १७२ ॥


दति-“दरमीषद्यथा स्यातथा आन्दोलित।नि दीघणि अकर्तारबभ्यनानि
तिकविश्रन्ताभ्यक्षीणि य: या: । यद्वा दरं भयमादोलितमस्थिर हंसं नाशितं यैस्ता-
दृशानि दीर्घाक्षीणि यस्याः *टाक्षपातमात्रेण भपनाश इति यावत् ।

दरहासे तित -दरहीसे नेषम्मितेनधवलच्छोभमानं मुखं यस्याः ।

गम् तरिति–गुरुरेव मूतिः शरीरं अस्याः। अत एव सुन्दरीसपिनीये ।
भूयते

यथा घटश्च कलशः कुम्भरचंकारंवाचकः ।
तथा मन्त्रो देवता च गुरुश्चैकार्थवचकाः ॥


इति । गुरूपदनिरुक्तिरपि शक्तिरहस्ये 'गुकारस्त्वन्धकारः यात्रुकारस्तन्नियतंक'।
इति । अन्यत्रापि--

गकारः सदिति प्रोक्तो करो ज्ञानवाचकः ।
ब्रह्मज्ञानैकस्त्वाद्गुरुरित्यभिधीयत ।


इति । ' तामिच्छाविग्रह देवों गुरुरूपां विभावये 'दिति निश्स्य हृदयेऽपि --

गृणंति--गुणमां निधिः शेवधिः । कर्म एधिक रणं चे' ति कि: । सत्वदि
गुणानां गवादिजातिभिरिषस्वेऽथ यत्र:घानन्यमिति’ संख्यसिद्धान्तात् । अत एव

गांभयप्रवचनसूत्रं 'लघुस्यादिधर्मरन्योन्यं साधभ्यं बंधम्यं च गृणाना 'मित्युपपद्यते ।
1. वृस्यानन्यमिति