पृष्ठम्:श्रीललितासहस्रनाम.pdf/१६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ५]
१३७
सौभाग्यभास्करव्याख्या ।

चतुर्विंशतितत्त्वानि क्षेत्रशब्देन भूयः ।
आहुः क्षेत्रज्ञशब्देन भोक्तारं पुरुषं तथा ।।

इति । वायुपुराणे तु 'अपां क्षेत्रमुद्दिष्टं ब्रह्मा क्षेत्र उच्यत’ इत्युक्तम् । -

प्रशणेऽपि

क्षेत्राम्यानि शरीराणि तेषां चैव यथासुखम् ।
तानि वेत्ति स योगात्मा ततः क्षेत्रज्ञ उच्यते ।।

इति । मनुस्मृतो सु--

योऽस्यात्मनः कारयित तं क्षेत्री प्रचक्षते ।
यः करोति तु कर्माणि स भूतात्मोच्यते बुधैः ।
जीवसंज्ञोऽतरात्मन्यः सहजः सर्वदेहिनाम् ।
येन वेदयते सव मुखं दुःखं च जन्मसु ।
तावुभौ भूतसंपृक्तौ महान् क्षेत्रज्ञ एव च ।
उर्लबचे भूतेषु स्थितं तं व्याप्य तिष्ठतः ।
असंय मर्तयस्तस्य निपतन्ति शरीरतः । ।
छावच भूतानि संनी वेष्टयन्ति याः ।।

त्ययनम ।

क्षयवृद्धविनिर्मुक्तेति -क्षयबुद्धयः क्षेमसंबन्धिभावविकाररूपत्वेन तदधि
य' तवेऽपि ताभ्यां विनिर्मुक्त । नैनं छिन्दन्ति शस्त्राणी 'त्यादिरस्मृतेः । कर्म-
मृतभ्यां वा तस्यां विनिर्ममता । ‘एष निस्य महिमा ब्राह्मणस्य न कर्मणा वर्धते
न बनायनि' ति काठकश्रुतेः । स न साधन कर्मणा भूयास्रो एसाधु ना कनी
यानि 'ति वाथ सनेयधृतेश्च ।
क्षेत्रपालेति दारुकामुरथं शवेन कार्य निमिता सती दारुकं हुतवती ।
तदुत्तरमणशतेन तस्यः क्रो;निना जगदाकुलमालोक्य शिवस्तक्रोधनिरामाय
पर भयरदत । सा त वलं तनावपययत् । स पयोद्वारा तस्याः प्रधानि-
पण पर्यो। गं’ऽयं क्षेत्रपालः निवावतारविशेष इति कथा संझदिषु प्रसिद्धा ।
क्षेत्र यागयतनं पावयतीति युति । तेन सम्यगचितः ॥ १२७ ॥

विजय। विमत्र दग्ध। दवरुशनवसला ।
बारावन धामकेश बलिमण्यक्षयासिनी ।। १२४ ।।
भसिमकपर्वातिका पशपाशविमोचिन ।
संहृताशेषपाषण् सदाचारप्रतका ।। १२९ ।।