पृष्ठम्:श्रीललितासहस्रनाम.pdf/१६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३८
[चतुर्थशतकम्
ललितासहस्रनाम ।

विजयेति–विशिष्टो जयो यस्याः स विषया संविदुषा व ।। देवीgशणेऽष्ट
षष्ठिशिवतीर्थेषु ‘विजयं चैव काश्मीर ' इति गणत इति शिथस्वरूपा। ब । तत्रत्र
निर्वचनाध्याये

विजित्य पwगमनं दैत्यराजं महाबलम् ।
त्रिषु लोकेषु विख्याता विजया चापराजिता । ।


इति विश्वकर्मधास्त्रप्रसिद्धविजयख्यगृहविशेषरूपा वा । विजथाभ्यो हतं उक्त
चिन्तामण -

आश्विनस्य सिते पक्षे दशम्यां तारकोदये ।
स कालो विजयो ज्ञेयः सर्वकार्यार्थसिद्धिदः ।

इति । रनकोशे तु

ईषरसंध्यामतिक्रान्तः कचिदुन्निद्रतारकः । ।
विजयो नाम कालोऽयं सर्वकार्यार्थसाधकः ।।
एकादशो मत यो विजयः परिकीतितः ।
तस्मिन्यत्र विघतव्याः सर्वे विजयकाङ्क्षिभि ।

इति तादृशकलरूपेत्यर्थः ।

विमले ति-विगतो मल आवियको यस्यः स विमला। पाने 'विमल |
पुरुषोत्तमे’ इति देवीतीर्थेषु परिगणितमूतविशेषरूपा था। । गृहविभ षरूपा। व ।
तदुक्तं विश्वकर्मशास्त्रे गृहाण्यधिकृय=

ध्रुवं धान्यं जयं कान्तं विपुलं विजयं तथा ।
सुमुखं विमलं नम्बं निधनं च मनोरमम् ।


धनधृति-बन्वितुं योग्या वन्द्यः ।
योग्यतामेव हैं--धाविति । वन्दन्ते ते वन्दारवः । श वन्द्योर। 'रिया
प्रययः । तादृशान् जनान्वसवलयनुगृह्मातिवत्सांसभ्यां कम बले ' इति लप्रस्थयं
व ।
वाग्यादिनेति--वाचं वदतीति वाग्घदिनी कचद्देवता तद्रुपा बा। वाचं
वादयतीति वा । एतन्निषेचनं च त्रिgशसिद्धान्ते

सर्वोषां च स्वभक्तानां प्रादरूपेण सर्वदा ।
स्थिरत्वाद्वाचो चिस्यावता लोके वाबदितीति सा ।

इति । 'शब्दानां जननी स्वमेव भुवने वाग्वादिनीत्युच्यस’ इति लघुस्तवेऽपि ।