पृष्ठम्:श्रीललितासहस्रनाम.pdf/१६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३६
[चतुर्थशतकम्
ललितासहस्रनाम ।

अध्यक्ताव्यक्तरूपेण रजःसत्वतमोगुणैः ।
विभज्य यायं कुरुते विष्णुमायेति सोच्यत ।

इति ।

विसासनति -- विलासो विक्षेपशक्तिरस्य अतीति | तथा। पीठशक्ति-
विशेषरूपा वा । नित्या विलासिनी दोश्री' त्यादिना तासु परिगणनात् । विले
प्रह्रौ आस्त इति व विलासिनी । तदुक्त स्वरछन्नभे तत्र ब्रह्मविलं ज्ञेयं
रुद्रकोटघर्मुदंडूत'मिति प्रस्तुत्य

ब्रह्माणस्यपरा शक्तिर्बह्मणोत्सङ्गमिनी ।
द्वारं सा मोक्षमार्गस्य रोधयित्वा व्यवस्थितः ।

इति ।। १२६ ।।

अथ परिभाषायामट्त्रिशलामनि विभजते ।
भूगफ द्विबलः खे भवाभं पञ्चपादाघीम् ।
गृणभूवरतेजोषं रतिगुणदेशो दहेष्णं दुरितम् ।। १६ ।।


द्विरियष्टाक्षरे द्वे नामनी ।। १६ ।।

क्षेत्रस्वरूप क्षेत्रंश क्षेत्रनेत्रान्नपालन ।
क्षयद्धविनिर्मुक्ता क्षेत्रपालसमचिता ॥ १२ ॥


क्षेत्रस्वरूपेतिक्षेत्रं कामरूपादिकं वसुधादिशिवान्तष श्रशत्तवारमकं शरीरं
वा। सस्वं निजं रूपं यस्याः सा । तथाच से

बिभत क्षे त्रतां देवी त्रिपुरान्तकवल्लभा ।
क्षेत्रज्ञयमजो धत्ते भगवनन्तकान्तकः ।।

इति

त्रेलि-क्षे श्रस्य शरीरस्येशः शिवस्तयेयं क्षत्रेण ।
क्षेत्रक्षेत्रज्ञेति--क्षे त्रं में अनु जीवस्तं न पालयतीति ते अक्षरों यज्ञपालिनी ।
तथाच विष्णुस्मृतौ 'दं शरीरं वसुधे क्षेत्रभित्यभिधीयते’ इति ।

इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते ।
एतद्यो वेति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥
क्षेश्रतं चापि मां विद्धि सर्वक्षत्रेषु भारत ।


इति । गतास्वप्येवमेव कौन्तेयभारतसंबघनाभ्यां घटितमिदमेव । सं पि