पृष्ठम्:श्रीललितासहस्रनाम.pdf/१६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ५]
१३५
सौभाग्यभास्करव्याख्या ।

बिश्वबिके ति- विश्वस्माक्षिथाविणिवातादधिकोटा विश्वाधिक
रुद्रो महष 'रिति श्रुतेः ।
वेबवेति-वेदैः ऋग्यजुःसामथर्वणं वंद्या ज्ञेया । ‘वेदैश्च सर्वैरहमेव वेद्य '
इति श्रुतेः स्मृतेः । यद्वा चिन्तामणिगृहस्य बरुवारि द्वाराणि । चतृवंःस्पाणि
हुरप्रवेशमन्सरेण देवतदर्शनमात्रवेंदैकवेद्यम । तथाच श्रुतिः।

ऋचां प्राची महती दिगुच्यते दक्षिणामाहुर्यजुषामषारम् ।
अथर्वणामङ्गिरसां प्रतीची साम्नामुदी च महती दिग्ज्यत ।।

इति । शुद्धविद्यादिभिः सौभाग्यादिभिलषादिभिस्तुरीयाम्बादिभिश्चर्यं जपाथर्व

स।मदेवताभिवाद्ययप्यर्थः।
विध्याचले ति-- विध्यघ्ये अचले गर्वते निवसतीति तथा । तथाच पात्रे
देवी। भगणनायां 'शिकटे च तथा सीतः विध्ये विन्ध्याधिवासिनी' ति । पाद-
राश्रलक्ष्मीतनेऽपि

वैवस्वतेन्तरे तौ च पुनः शुम्भनिशुम्भको ।
उषस्यैते अरान्मत्स देवोपद्रवकारिणौ ।
नन्दगोपकुले जाता यशोमगर्भसंभवा।
यहं नाशयिष्यामि नन्दया विन्ध्यवासिनी ।।

इति । मार्कण्डेयपुराणेऽप्येषोऽर्थः प्रसिद्धः ।

विधाश्रति - विदधति धारयति पोषयति वः जगदिति विधत्री । 'यत्रं ।
मात। समाख्याता धारणाच्चोपगीयत ’ इति वेबीgणात् । बिधालुर्बह्मणः परमी
व। विशिष्टा विशेषप्रीतिविषया धात्री आमलकी। यस्या इति वा ।
वेवजननंति-वेदानां जननी उत्पादिका ‘अस्य महतो भूतस्य नि विवसित
मेतद्यदृग्वेदो यजुर्वेद' इत्यादिश्रुतेः । 'ऋचः सामानि जज्ञिरे’ इत्यादिश्रुतेश्च ।
देवीपुराणे तृ

यतशृङ्गाटवाकारकुण्डलिन्याः समुद्गता ।
वरइच व्यञ्जनानीति वेदमातततः स्मृता ।।

इमृतम् ।

विष्णुमये ति--विष्णोध्यापनशीलस्य देशकालादिभिरनवच्छिन्नस्यापि मया
आवरणकर्मा । परिच्छेदिकेति यावत् । तत्संबन्धिनी ममेति व । 'देवी हृ षा
गुणमयी मम माया दुरत्यये' ति भगवतृवनात् । कालिकापुराणेऽप्युक्तम्--