पृष्ठम्:श्रीललितासहस्रनाम.pdf/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३४
[ चतुर्थशतकम्
ललितासहस्रनाम ।

वरति– ‘ह्वयिष्यादिभ्य उपासकेभ्यो वरन् दत्त इति वरदा। तदुक्तं
भार्यपापयोर्नारदेन

यच्चाहमगमनस्य उत्तानकरतां सदा । ।
उसनो वरदः पाणिरेष देव्यः सदैव तु ।।
मुरासुरमुनिभ्राप्तवरदेयं भविष्यति ।


इति । अत्र दानस्य प्रायेण कस्त करणत्वाद्वरदः पाणिरित्युक्तम् । वस्तुतो देव
कामनापूतिमात्रं तात्पर्य नतु वरदमुद्रधारणेऽपि । भगवत्पादाचार्यः 'त्वदम्यः
पाणिभ्यामभयवरदो दैत्रतां गस्वमेका नेवासि प्रकटितवराभीरयभिनय’ इत्युतेः-

वथभ्यः सुरादिभ्यः कामपूरयतीश्वरी ।
धातुचूंछ वरणं प्रोक्तस्तेन सा वर व स्मृतः ।

इति देवोभवताय । वरहेऽपि वेत्रासुरवधप्रकरणे

नवम्यां च सद। पूज्या इयं देव समधिता ।
बरदा सर्वलोकानां भविष्यति न संशयः ।



वामनपर्ने ति--वामनि सुन्दराणि नयनानि नेत्राणि प्रमाणानि वा यस्याः ।
में मार्गविशेषं नयतीति वा। अथवा कर्मजन्यफलं वाममित्युच्यते 'एष उ एव
वमन रिति श्रुतौ संयङ्गमदिश्रुतो च बामपदस्य सया इय।ख्यनदर्शनातनयति ।
प्रापयतfत वामनयना ।
बाणोtत--वरुणस्येयं वारुणी सस्यास्तति वरुणोषाः मानसहस्रफणः शेषः ।
शेषं प्रस्नुत्य विष्णुपुराणं 'उपास्यते स्वयं कन्वा यो वार्ष्या च मूर्तये' ति
षष्ठम यथा भूधरणे विह्वलो न भवति तद्वविह्वला । यद्वा की समृद्यो रस
वरुणप्रियत्वाद्वाह ण तस्या मदेन पीनजन्मानन्देन विह्वल बाह्यपदवीविस्मरणशीला।
स्वात्मानन्दैकचर्वणवतीति यावत् । वारुणीमन्त: अविहला ययंति वा । वारु
यस्यां वायुदेवत्यां नाडीं जिवन्तो वरुणोमन्त इत्युच्यन्ते । उक्तं च योगशास्त्रे

अधश्चोच्यं स्थिता नाडी वारुणी सर्वगामिनी ।
पूषा दिग्देवता श्रोता वरुणी वयदेवता ।

इति ।। १२५ ।।

विश्वाधिक वेदवेद्यां विध्यश्च सनिवासन ।
विषाश्री वेदजननी विष्णुमाया विलासिनी ।। १२६ ॥



1. अकर्मजन्यफलं