पृष्ठम्:श्रीललितासहस्रनाम.pdf/१६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ५]
१३३
सौभाग्यभास्करव्याख्या ।

इति । कामा चासौ कलरूपा चेति च। । कामपदमानवानायाः कालीपुराणं ।
प्रतिपादनात्

कामायैमागता यस्मान्मया सार्ध महागिरौ।
कामाख्या प्रोच्यते देव नीलकूटे रहोगता ।।
कामदा कमिनी कन्या कान्त कामङ्गदायिनी ।
कम ङ्गनशिन यमाकमद्य तेन कथ्यते ।

इति ।

कदम्बति--कदम्बकुसुमानि नीपपुष्पाणि प्रियाणि यस्याः सा ।
कल्याणी ति-- मङ्गलस्वरूपत्वात्कल्याणं । पादो देवपुराणे च ‘कल्याण
मलयाचल ' इति परिगणितमतिविशेषरूप । शुभाम वाणी । १.न्या तमेवाणलि
वादयतेऽसौ व ल्याणी ।
जगतति-जगया. कन्दः पुणं मूलं व यस्याः सा । कन्दः यपूरण
सस्यमूले जलधरेऽपि चे' ति यादवः ।
करुणं ति--करुणेव रसो येषु तादशः सागरा यस्यां स। । सागरेयोऽयधि
कतमकर्णशोलेति यावत् । तस्मूर्षपक्षे कन्दगरपदयोः परधरिल ङ्गतया पुंस्वा-
पत्तिः ॥ । १२४ ।।
कलावतीति–चतुःषष्टिसंस्याः कल अस्यां सन्तीति कलावती ।
कलालापेति -कल एवलापो भषण यस्य। । कलो मंजुल आल।ो यस्या
इति वा । ‘&वन तु मधुरास्फुटे । वल' इत्यमरः । क ब्रह्म तस्य कालायत्
लक्षणया अतिसुलभ आषः प्राप्तिर्षस्याः सकाशादिति वा । तं लालापं लाला जल
प्रायं ययेति वा । अषां समूहे आपं ' ऋक्यूरध्धू 'fरति समासान्तो वा ।
कान्ते ति--कान्ता कमनीयत्वात् । कं ब्रह्मत्रान्तः पिद्धतो यस्या इति वा ।
कृष्णैकादशरात्रिरूपा वा ।
कादम्बरीति--कादम्बरो उत्तमा मदिरा सैव श्रिया यस्य। । अत एव श्रुतिः

परिनृतं अषमाघी पलं च भक्तानि योनीः मुपरिष्कृतानि।
निवेदपग्देवतायं महस्यं स्यादमी कृय सुकृतो सिद्धिमेति ।

इति ।
१. क्रमक्ला