पृष्ठम्:श्रीललितासहस्रनाम.pdf/१६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३२
[चतुर्थशतकम्
ललितासहस्रनाम ।

शंकर: पुरुषाः सर्वे स्त्रियः सर्वा महेश्वरी ।
पुंलिङ्गशब्दवाच्या ये ते च रुद्रः प्रकीर्तिताः ।
स्त्रलिङ्गशब्दवाच्या यः सर्वा गोर्या विभूतयः ।
एवं स्त्रीपुरुषाः प्रोक्तास्तयोरेव विभूतयः ।

इति । विष्णुपुराणेऽपि

देवतिर्यङ्मनुध्यादौ पुनाम्नि भगवान्हरिः ।
त्रौ नाम्नि नक्ष्मीर्मत्रेय नानयोविद्यते परम् ।

इति । एवंषतंऽपि-

यत्किञ्चित्रिषु लोकेषु स्त्रीरूपं देवि दृश्यते ।
तसवं त्वरस्वरूपं स्यादिति शास्त्रेषु निश्चयः ।

इति । अत एव बृहत्पराशरस्मृत -

स्त्रियस्तुष्टाः स्त्रियो रुष्टास्तुष्टा स्टच देवताः ।
वर्धयन्ति कुलं तुष्टा नासयन्यपमानिता ।।

इति

रमणलंपटे ति–निखिलस्मीपवादेव स्वस्वरमणेषु पतिषु रमणं संभोगे या

क्रीडायां वा लम्पटा लालसा सतृष्णा ।। १२३ ।।
कन्या कमकलारूप कदम्बकुसुमप्रिया ।
कर्ण जगतीकरण करुणरससागरा ।। १२४ ।।
कलावती कलालाप। कत। कादम्बरीप्रिया ।
वर। वामनयन। वारुणोमदविह्वला ॥ १२५ ॥


काभ्ये त–ज्ञानेन प्राप्तव्यत्वेन मुमुक्षुभिः काम्यमानत्वाकया । कृष्णपक्ष-
द्वादशरात्रिरुपा वा ।
कामकसेति-बिन्दुमयं हार्वेला चेत्यत्र प्रथमो बिन्दुः कामाख्यश्चरमा कल।
चेति प्रत्याहारयायेन कामकलेषुच्यते । तस्याः स्वरूपं 'स्फुटशिवशक्तिसमागम-
बीजाकुररुपिणोः पराशक्ति' रित्यारभ्य ‘कामः कमनीयतया केला व दहनेन्दु
विग्रहौ बिन्दू ' इत्यन्तेन निषतं कामकलावित्रता मे तपेत्यर्थः। । कामो योनिः कमलेति
वा'। तदुक्तं त्रिपुरतिक्रान्ते –

तस्य कामेश्वराख्यस्य कामेश्वर्याश्च पार्वती ।
कलाख्या सविलासा च स्यात् कामकलेति सा ।।


1. कामयोः फलेति या