पृष्ठम्:श्रीललितासहस्रनाम.pdf/१६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ५]
१३१
सौभाग्यभास्करव्याख्या ।

रजराजे ति–राज र।जो मनुः कुबेरश्च ताभ्यामचतोपामिता, कुबेरादि
विद्यारूप वा । अत एव चतुर्दशपञ्चदशप्रकरयोर्मध्यम वर्णयतोक्तं दुर्वास
मनिना ---

त:लोक पूर्वभागे धनदं ध्यायामि शेवधिकृनशम्।
अपि मणिभद्रमुख्यानम्नच रणावलम्बिनो यक्षान् ।

इति । तस्लोवेति तदस्य वायरथैः ।

राज्ञोति--राजराजेश्वरस्य १ट्रमहिषवद्राशी ।
रम्येति -रम्य सौन्दर्यवतो ।
राजीवेति -राजीवशब्देन पथं हदिशो मदस्य व गृह्यते । तद्वलोचने ।
यस्याः स राजीवलोचना । 'राजीवाघ्या मग मस्ये परे राजोपजीविनी' ति
विश्वः । राजपीवन लोचयत पश्यतीति वा ।
रजनीति - भक्तानुऽजयतीति रञ्जनी। शुद्धस्फटिकसंकाशं परमशिवं
अरुणादेव जपाकुसुमवसांनिध्यमत्रेण रञ्जयतीति वा ।
रमणोति--भक्तानुमयति तं : सह ीइति रभणी। । ‘जक्षन क्रोडन् रम
मणः' इति श्रुतेः ।
रस्येति --रसयितुमास्वादितुं योग्या रस्या । ‘रसो वै सः' इति श्रुतेः । ।
रणकिङ्किणीति -रणस्यः किङ्किणयः क्षुद्रघण्टिका यस्यां तादृशी मेलला
रशना यस्याः सा ।। १२२ ।।
रमेति–सूतसंहिती लक्ष्मीर्मागादिरूपेण नर्तकीव विभति ये संयुक्तरीत्या
लक्ष्मीस्वरूपत्वाद्रमा । ‘ कलहोने सानुमतिः पूणं राकनिश। करे' इत्याग्नेयपुरा
गस्यकोश बलाद्राकेन्दुवपूर्यचन्द्रवद्वदनं यस्याः ।
रतिहोति--रतिरेव रूपं यस्याः कामपीत्वात । रमा ईकारः। राकन्दु
वदना अनुस्वारस हिता चेदतिरूपा कामकला भवतीत्युद्धारः ।
रतिप्रिये ति-रतिः कमपन रतं व प्रियं यस्याः।
रक्षति–रक्षा रक्षणं भस्म व तकर्तृत्वाद्रक्षाकरी ।
राक्षसश्चाति-स्थितिसंहारकर्मी। रक्षांस्येव राक्षसस्तानीति राक्षसी।
रामेति - राम श्रमत्रस्वरूपा । रमन्तेऽस्यां योगिन इति वा ‘वलितिक-
सन्तेभ्यो णः’ इति णः ।'स्त्रोलिङ्गमखिलं गौरी 'ति लैङ्गात्। तत्रैव स्थलान्सरे