पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

30

सर्गसङ्ख्या  विषयः     पुटसङ्ख्या
४०  सगरपुत्राणां भस्मीभावः  ....    .... ३२५
४१  सगरयज्ञसमापनम्  ....    .... ३२०
४२  भगीरथतपः  ....    .... ३२४
४३  गङ्गावतरणम्  ....    .... ३२९
४४  सगरपुत्रोद्धारः  ....    .... ३३७

श्लोकसङ्ख्या ४०
  अन्विष्यन्तस्ततस्सर्वे रसातलमथाद्रवन् ॥   ....  ३१५
५८ ददृशुस्तत्र तेऽश्वं तं कपिलस्य समीपतः ।   ....  ३१७
 कपिलं हिंसयन्तस्ते भस्मराशीकृतास्तदा ॥   ....  ३१९
४१
५९ तान् मार्गयन्तं गरुडस्त्वंशुमन्तमथाब्रवीत् ।   ....  ३२१
  गङ्गासलिलसेकेन प्राप्नुयुत्सद्गतिं त्विमे ॥   ....  ३२३
४२
६० उपायं नाध्यगच्छंस्ते गङ्गां प्राप्तुं सुरापगाम् ।   ....  ३२५
  तद्वंश्योऽथ तपस्तेपे गङ्गां प्राप्तुं भगीरथः ॥   ....  ३२७
४३
६१ ततो व्योम्नोऽपतद्गङ्गा वेगेन शिवमूर्धनि ।   ....  ३२९
  निर्गता शिवजूटातः साऽन्वगच्छद्भगीरथम् ॥   ....  ३३१
६२ यज्ञवाटं प्लावयन्तीं तां जह्नुरपिबत्तदा ।   ....  ३३३
  ततस्तुतो मुनिर्गङ्गां श्रोत्राभ्यामत्यजत्पुनः ॥   ....  ३३५
४४
६३ निनाय गङ्गां पातालं पुनस्स तु भगीरथः ।   ....  ३३७
  तया संप्लावितास्सर्वे सागरा सद्गतिं ययुः ॥   ....  ३३९