पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
29
सर्गसङ्ख्या  विषयः     पुटसङ्ख्या
३५  उभागङ्गोत्पत्तिकथनम्  ....    .... २८६
३६  देवानां प्रार्थना  ....    .... २९१
३७  कुमारसंभवः  ....    .... २९९
३८  सगरवृत्तान्तः  ....    .... ३०६
३९  पृथिवीविदारणम्  ....    .... ३१०

श्लोकसङ्ख्या    ३५
 ततः शोणां च ते तीर्त्वा प्रापुर्गङ्गानदीं शुभाम् ॥    .... २८७
५१  गङ्गायाश्चरितं वक्तुं मुनिस्तत्रोपचक्रमे ।    .... २८९
   ३६
 आसीत् हिमवतः कन्याद्वयं गङ्गेत्युमेति च ॥    .... २९१
५२  तयोरुमां तु रुद्राय ददौ शैलवरः सुताम् ।    .... २९३
 सेनापतिमभीप्सन्तस्त्वस्तुवन् ईश्वरं सुराः ॥    .... २९५
५३  सोऽत्यजत् स्वीयतेजोंऽशं भूमौ संप्रार्थितः सुरैः ।    .... २९७
   ३७
 तत्याजाग्नौ तु तत्तेजः पृथिवी वोढुमक्षमा ॥    .... २९९
५४  सोऽपि तत्याज गङ्गायां, कुमारस्तदजायत ।    .... ३०१
 ववृधे षण्मुखो भूत्वा कृत्तिकानां पयः पिबन् ॥ ।    .... ३०३
५५  स भूत्वा देवसेनानीः अजयत् दैत्यवाहिनीम् ।    .... ३०५
   ३८
 पूर्वमासीदयोध्यायां सगरो नाम भूमिपः ॥    .... ३०७
५६  स इयाज, जहाराश्वं यज्ञियं तस्य वासवः ।    .... ३०९
   ३९
 स पुत्रान् संदिदेशाथ तस्याश्वस्य गवेषणे ॥    .... ३११
५७  ते विचिक्युर्महीं कृत्स्नां सपर्वतवनार्णवाम् ।    .... ३१३