पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

31

सर्गसङ्ख्या  विषयः     पुटसङ्ख्या
४५  क्षीरार्णवमथनम्  ....    .... ३४१
४६  दितिगर्भभेदनम्  ....    .... ३४८
४७  विशालागमनम्  ....    .... ३५३
४८  अहल्याचरितम्  ....    .... ३५७
४९  अहल्याशापनिवृत्तिः  ....    .... ३६४

श्लोकसङ्ख्या ४५
६४  गङ्गां तीर्त्वा ततस्ताभ्यां विशालामाप कौशिकः ।   ....  ३४१
 रामेण पृष्टः प्रोवाच विशालाचरितं मुनिः ॥   ....  ३४३
६५  पूर्वं ममन्थुः क्षीरोदं अमृताय सुरासुराः ।   ....  ३४५
 तदा वृत्ते रणे घोरे देवा दैत्यानसूदयन् ॥   ....  ३४७
४६
६६  दितिस्तेपे तपस्तीव्रं शक्रहन्तृसुतेप्सया ।   ....  ३४९
 प्राप्य शक्रोऽन्तरं तस्याः गर्भ चिच्छेद सप्तधा ॥   ....  ३५१
४७
६७ शक्रस्य वचनात्ते तु बभूवुस्सप्त मारुताः ।   ....  ३५३
  दित्याश्रमप्रदेशेऽस्मिन् विशाला निर्मिता पुरी ॥   ....  ३५५
६८  तदा तत्र वसन् राजा सुमतिस्तानपूजयत् ।   ....  ३५७
४८
 स्थित्वा तत्र निशामेकां जग्मुस्ते मिथिलां ततः ॥   ....  ३५९
६९  मिथिलोपवने ते तु गौतमाश्रममाप्नुवन् ।   ....  ३६१
 अहल्याचरितं तत्र प्रोवाच मुनिपुङ्गवः ॥   ....  ३६३
४९
७० अहल्याशक्रयोश्शापप्राप्तिं चोवाच कौशिकः।   ....  ३६५
  रामो मुनिवचः श्रुत्वा प्रविवेश तमाश्रमम् ॥   ....  ३६७
७१  रामपादरजस्स्पर्शात् अहल्या स्वं वपुर्दधौ ।   ....  ३६९