पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

32

सर्गसङ्ख्या  विषयः     पुटसङ्ख्या
५०  जनकसमागमः  ....    .... ३६९
५१  विश्वामित्रचरितोपक्रमः  ....    .... ३७३
५२  वसिष्ठातिथ्यम्  ....    .... ३७८
५३  कामधेनुप्राप्त्युद्यमः  ....    .... ३८२
५४   विश्वामित्रबलविमर्दनम्  ....    .... ३८६
५५   विश्वामित्रधनुर्वेदाधिगमः  ....    .... ३९०

श्लोकसङ्ख्या ५०
  अथ ते मिथिलां प्रापुः, जनकस्तानपूजयत् ॥   ....  ३७१
५१
७२  तत्राब्रवीत् शतानन्दः विश्वामित्रकथां मुदा ।   ....  ३७३
 अयं गाधिसुतः पूर्वं राजाऽऽसीत् सुबहुश्रुतः ॥   ....  ३७५
७३  कदाचित्तु ससैन्यः स परिचक्राम मेदिनीम् ।   ....  ३७७
५२
  परिक्रामन् स तु प्राप वसिष्ठाश्रममुत्तमम् ॥   ....  ३७९
७४  तस्यातिथ्यं मुनिश्चक्रे कामधेन्वाः सहायतः ।   ....  ३८१
५३
 तां कामधेनुं शबलामैच्छत् गाधिसुतस्तदा ॥   ....  ३८३
७५  नाङ्गीचकार तद्याच्चां वसिष्टो जपतां वरः ।   ....  ३५५
५४
 ततस्तां शबलां धार्ष्ट्यात् विश्वामित्रोऽन्वकर्षत ॥   ....  ३८७
७६  सुरभिः साऽसृजत् सेनां वसिष्ठस्याज्ञया तदा ।   ....  ३८९
५५
 तया विध्वंसितं सर्वं विश्वामित्रबलं क्षणात् ॥   ....  ३९१
७७  ततस्तप्त्वा शिवाल्लेभे धनुर्वेदं स कौशिकः ।   ....  ३९३