पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
 

33

सर्गसङ्ख्या  विषयः     पुटसङ्ख्या
५६  विश्वामित्रनिग्रहः  ....    .... ३९५
५७  त्रिशङ्कोः स्वर्गजिगमिषा  ....    .... ४००
५८  त्रिशङ्कोश्चण्डालत्वप्राप्तिः  ....    .... ४०४
५९  वासिष्ठादीनां शापावाप्तिः  ....    .... ४०९
६०   त्रिशङ्कोः स्वर्गारोहणम्  ....    .... ४१४

श्लोकसङ्ख्या ५६
  तेन दृप्तः स चिक्षेप ब्रह्मास्त्रादीन् मुनीश्वरे ॥   ....  ३९५
७८  वसिष्ठस्तानि सर्वाणि जग्रसे ब्रह्मतेजसा।   ....  ३९७
 ब्रह्मतेजोबलं ज्ञात्वा कौशिकस्तपसे ययौ ॥   ....  ३९९
५७
७९  एतस्मिन्नन्तरे, त्वासीत् त्रिशङ्कुरिति भूपतिः ।   ....  ४०१
  सशरीरो दिवं गन्तुं स इयेष नराधिपः ॥   ....  ४०३
५८
८० गुर्वतिक्रमणाच्छप्तः राजा चण्डालतां गतः ।   ....  ४०५
  स दीनः शरणं प्राप विश्वामित्रं तपोधनम् ॥   ....  ४०७
५९
८१ अङ्गीचकार तद्याच्ञां कारुण्यात् कुशिकात्मजः ।   ....  ४०९
  ततः प्रवर्तितो यज्ञः त्रिशङ्कुस्वर्निनीषया ॥   ....  ४११
८२  तदा शशाप स क्रोधात् वासिष्ठादीन् स्वनिन्दकान् ।   ....  ४१३
६०
 तत्प्रभावात् त्रिशङ्कुस्तु सशरीरो दिवं ययौ ॥   ....  ४१५
८३  अपातयन् त्रिशङ्कुं तं गुरुशापहृतं सुराः ।   ....  ४१७
 कौशिकस्त्वसृजत् क्रोधादन्यं स्वर्गं त्रिशङ्कवे ॥   ....  ४१९
८४  अनुनीतः सुरैः शान्तः, पुनस्तेपेऽथ कौशिकः ।   ....  ४२१