पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

34

सर्गसङ्ख्या  विषयः     पुटसङ्ख्या
६१  शुनश्शेफोपाख्यानोपक्रमः  ....    .... ४२१
३२  शुनश्शेफोपाख्यानम्  ....    .... ४२६
६३  मेनकासङ्गमः  ....    .... ४३२
६४  रम्भाशापः  ....    .... ४३८
६५  ब्रह्मर्षित्वप्राप्तिः  ....    .... ४४३

श्लोकसङ्ख्या ६१
  तस्मिन् कालेऽम्बरीषस्य जह्वे यज्ञपशुं वृषा ॥   ....  ४२३
८५  स त्वक्रीणात् शुनश्शेफं पशुप्रतिनिधिं नरम् ।   ....  ४२५
६२
 स दीनः शरणं प्राप विश्वामित्रं तपोधनम् ॥   ....  ४२७
८६ उपादिशत्स गाथे द्वे दिव्ये प्राणप्रदे मुदा ।   ....  ४२९
 ते जपन् स शुनश्शेफो दीर्घमायुरवाप्तवान् ॥   ....  ४३१
६३
८७ ततो मेनकया सङ्गात् निवृत्तस्तपसो मुनिः ।   ....  ४३३
 अथो निर्विण्णहृदयः पुनस्तेपे स कौशिकः ॥   ....  ४३५
८८ तद्दृष्ट्वा संभ्रमं प्रापुः सुराः सेन्द्रमरुद्गणाः ।   ....  ४३७
६४
 प्राहिण्वन् तस्य नाशार्थं रम्भामप्सरसं सुराः ॥   ....  ४३९
८९ शशाप रम्भां स क्रोधात्, अथ सन्तापमागतः ।   ....  ४४१
६५
 पुनश्च स महाघोरं तपश्चक्रे सुदुष्करम् ॥   ....  ४४३
९० ततो ब्रह्माज्ञया सोऽयं ब्रह्मर्षित्वमविन्दत ।   ....  ४४५
 वसिष्ठोऽप्यनुमेने तत् प्रार्थितः सुरसत्तमैः ॥   ....  ४४७
९१ श्रुत्वा कौशिकवृत्तान्तं सर्वे मुमुदिरे तदा ।   ....  ४४९