पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

35

सर्गसङ्ख्या  विषयः     पुटसङ्ख्या
६६  शैवधनुःप्रशंसा  ....    .... ४५१
६७  धनुर्भङ्गः  ....    .... ४५७
६८  दशरथाह्वानम्  ....    .... ४६३
६९  दशरथजनकसमागमः  ....    .... ४६७
७०  इक्ष्वाकुवंशवर्णनम्  ....    .... ४७०

श्लोकसङ्ख्या ६६
 विश्वामित्रस्ततो रामं जनकाय न्यवेदयत् ॥   ....  ४५१
९२ अब्रवीज्जनकस्तेभ्यः तदा शैवधनुःकथाम् ।   ....  ४५३
 यद्धनुर्देवराताय पूर्वं तु गिरिशो ददौ ॥   ....  ४५५
६७
९३ जनकस्याज्ञया भृत्या आनिन्युस्तत्र तद्धनुः ।   ....  ४५७
 कौशिकप्रेरितो रामः पूरयामास तद्धनुः ॥   ....  ४५९
९४ तद्भग्नं वीर्यशुल्कां तु सीतां प्राप स राघवः ।   ....  ४६१
६८
 जनकस्त्वाजुहावाथ दूतैर्दशरथं नृपम् ॥   ....  ४६३
९५ जात्वा दशरथ: सर्वं प्रतस्थे मिथिलां पुरीम् ।   ....  ४६५
६९
 वसिष्ठवामदेवाद्यास्त्वनुजग्मुर्मुदा नृपम् ॥   ....  ४६७
९६ ते सर्वे मिथिलां प्रापुः, जनकस्तानपूजयत् ।   ....  ४६९
७०
 तदैव जनकभ्राताऽप्याजगाम कुशध्वजः ॥   ....  ४७१
९७ सुखोपविष्टास्ते सर्वे यथार्हं त्वासनेषु ते ।   ....  ४७३
 वसिष्ठः कथयामास सूर्यवंशपरंपराम् ॥   ....  ४७५
९८ ततस्स वरयामास रामाय जनकात्मजाम् ।   ....  ४७७