पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

36

सर्गसङ्ख्या  विषयः     पुटसङ्ख्या
७१  निमिवंशवर्णनम्  ....    .... ४७९
७२  कन्यावरणम्  ....    .... ४८३
७३  सीतादीनां विवाहः  ....    .... ४८९
७४  परशुरामाभियोगः  ....    .... ४९८
७५  वैष्णवधनुःप्रशंसा  ....    .... ५०२

श्लोकसङ्ख्या ७१
 जनकोऽपि तदोवाच निमिवंशपरंपराम् ॥   ....  ४७९
९९ निश्चिक्युर्लक्ष्मणादीनां विवाहमपि ते तदा ।   ....  ४८१
 सीता रामाय देयेति लक्ष्मणायोर्मिला तथा ॥   ....  ४८३
७२
१०० माण्डवी भरतायेति श्रुतकीर्तिः कनीयसे ।   ....  ४८५
 रामादीनां ततश्चक्रे राजा गोदानमङ्गलम् ॥   ....  ४८७
७३
१०१ तदाऽऽगच्छत् युधाजिच्च साक्षाद्भरतमातुलः ।   ....  ४८९
 ततः पुत्रैर्दशरथो यज्ञशालामुपागमत् ॥   ....  ४९१
१०२ वसिष्ठस्त्वकरोत्सर्वं विधिवन्मन्त्रपूर्वकम् ।   ....  ४९३
 शुभे मुहूर्ते सीतायाः पाणिं जग्राह राघवः ॥   ....  ४९५
१०३ जगृहुश्चोर्मिलादीनां पाणीन् लक्ष्मणपूर्वकाः ।   ....  ४९७
७४
 ततः पुत्रैः स्नुषाभिश्चायोध्यां दशरथो ययौ ॥   ....  ४९९
१०४ मार्गे परशुरामस्तु समागच्छत् सुदुस्सहः ।   ....  ५०१
७५
 स्कन्धे चासज्य परशुं गृहीत्वा वैष्णवं धनुः ॥   ....  ५०३
१०५ स्वयं तु कथयामास स वैष्णवधनुः कथाम् ।   ....  ५०५
 शैवचापाञ्च वैशिष्ट्यं तस्य चापस्य सोऽब्रवीत् ॥   ....  ५०७
१०६ शैवस्य धनुषो भङ्गं व्यडम्बयत गर्वितः ।   ....  ५०९
 धनुषो वैष्णवस्यास्य त्वारोपाय समाह्वयत् ॥   ....  ५११