पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

37

सर्गसङ्ख्या  विषयः     पुटसङ्ख्या
७६  परशुरामप्रतिष्टम्भनम्  ....    .... ५१२
७७  अयोध्यावासः  ....    .... ५२०

श्लोकसङ्ख्या ७६
१०७ रामस्तु रोषितस्तेन तस्माज्जग्राह तद्धभुः ।   ....  ५१३
 लीलया पूरयामास रामस्तद्वैष्णवं धनुः ॥   ....  ५१५
१०८ दृष्ट्वा परशुरामस्तद्भग्नदर्पोऽभवत्तदा ।   ....  ५१७
 रामं परशुरामश्च स्तुत्वाऽगच्छत् यथाऽऽगतम् ॥   ....  ५१९
७७
१०९ ततः प्रस्थाय ते सर्वे त्वयोध्यां प्राविशन् पुरीम् ।   ....  ५२१
 कस्य चित्त्वथ कालस्य भरतः केकयान् ययौ ॥   ....  ५२३
११० शत्रुघ्नोऽपि तदा तेन नीतः प्रीतिपुरस्कृतः ।   ....  ५२५
 रामश्च सीतया सार्धं रेमे द्वादशवत्सरान् ॥   ....  ५२७