पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्वे मेतद्धयगणयन् सीतां लड्डो निनाय सः "निमेपान्तरमात्रेण विना भ्रात्रा महावने । राक्षसा निहता येन सहस्राणि चतुर्दश || २३ || विना भ्रात्रेति । एकाकिनेति यावत् ॥ २३ ॥ ५३ वर्ग:]

10 स कथं राघवो वीरः सर्वास्त्रकुशलो बली । न त्वां हन्यात् शरैस्तीक्ष्णैः 'इष्टभार्यापहारिणम् ॥ २४ ॥ एतच्चान्यच्च | परुषं वैदेही रावणाङ्कमा । भयशोकसमाविष्टा करुणं विललाप ह ।। २५ ।। 3

  • तथा भृशार्ता 'बहु चैव भाषिणीं

+विलापपूर्व करुणं च भामिनीम् । जहार पापः 'करुणं 'विवेष्टत नृपात्मजां आगतगात्र 'वेपथुम् ।। २६ ।। इस्यायें श्रीमरामायणे बाल्मीकीये अरण्यकाण्डे त्रिपञ्चाशः सर्गे विलापः -परिदेवनम् । इति श्रीमद्रामायणामृतकतकटीकार्या अरण्यकाण्डे त्रिपञ्चाशः सर्ग: - तरुणीं-अ.

  • निमेषान्तरमात्रेण – निमेषावकाशमात्रेण-गो. + परुष करुणं व विकलाप |

पर उक्ता करुगं विललापेति वा । केविलापपूर्व करुणं च यथा तथा भाषिणीं, करुणं था तथा त्रिवेष्टत-गो. 1 भ्रातर माहवे-ज. "दृष्ट्वा भार्या - ङ.

  • बिचेटती-ज.

अचारु (२६ १-२) मानः सर्गः ॥ BAMAVANA-VOL. 19 वदा-ज. 369 IMPER 7 वेपथुः-अ. बहुरूप-ख 94