पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

370 प्रापणम् चतुःपश्चाशः सर्गः [[प्रापणम् ] हियमाणा तु वैदेही कंचिन्नाथमपश्यती । ददर्श गिरिशृङ्गस्थान पञ्च वानरपुङ्गवान् ॥ १ ॥ अथ रावणः सीतां लङ्कां नीत्वा राक्षसीभ्यो रक्षायै प्रदाय जनस्थानरक्षणार्थ अष्टौ राक्षसान् प्राहिणोत् । दियमाणा खित्यादि । अपश्मती - अपश्यन्तीति यावत् ॥ १ ॥ [अरण्यकाण्ड: तेषां मध्ये विशालाक्षी कौशयं कनकप्रभम् ।

  • उत्तरीयं वरारोहा शुभान्याभरणानि च ॥ २ ॥

मुमोच यदि रामाय शंसेयुरिति ' मैथिली । यदि रामाय शंसेयुरितीति । देवगत्या दृष्टाय रामाय शंसेयुरिति प्रत्याशयेत्यर्थः ॥ २ ॥ + वस्त्रमुत्सृज्य तन्मध्ये निक्षिप्तं सहभूपणम् ॥ ३ ॥ संभ्रमात दशग्रीवः तत् कर्म न स बुद्धवान् । उत्तरीयं वस्त्रमुत्सृज्य तन्मध्ये सहभूषणं निक्षिप्तं - बद्धं पश्चादुत्सृष्टं च तत्कर्म-- भूषणोत्सर्जनरूपं कर्म दशग्रीवः सम्प्रमात्- समयं अपहरणजाचेत्तक्षोमात् न च बुद्धवान् । यदि बुध्येत गृह्णीयादेव प्रत्यावृत्येत्याशयः ॥ ३ ॥ पिङ्गाक्षाः तां विशालाक्षी नेत्रैरनिमिषैरिव ॥ ४ ॥ ★ भाभरणानि कौशेये बध्वा मुमोचेस्यर्थ:- गो. सहभूषणं – भूषणसहितं निक्षिप्तम् । स्येति शेष:- ति. वाक्यम् । पूर्व श्लोकोमोचन प्रकार एवं स्पष्टीक Ap + सन्मध्ये -- बानरमध्ये पतंद्रीत्या पूर्वार्ध प्रत्येकं 21302NATAMAMI