पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४ स:] कश्यमूकगिरो केचिदृषयः सद् ब्यलोकयम् विक्रोशन्तीं तथा सीतां ददृशुः वानरर्षभाः ।

  • स च पम्पामतिक्रम्य लङ्कामभिमुखः पुरीम् ॥ ५ ॥

जगाम रुदतीं गृह्य 'वैदेहीं राक्षसेश्वरः । वां जहार सुसंहृष्टः रावणो मृत्युमात्मनः ।। ६ ।। उत्सङ्गेनेव भुजगीं तीक्ष्णदंष्ट्रां महाविपाम् । वनानि सरितः शैलान् सरांसि च विहायसा ॥ ७ ॥ स क्षिप्रं समतीयाय शरश्चापादिव च्युतः। विहायसा - आकाशमार्गेण ॥ ७ ॥ ● तिमिनक्रनिकेतं तु वरुणालयमक्षयम् || ८ || सरितां शरणं गत्वा समतीयाय सागरम् | तिमिः—मत्स्यविशेषः ॥ ८ ॥ संभ्रमात् परिवृत्तोर्मिः रुद्धमीनमहोरगः ।। ९ ।। वैदेह्यां हियमाणायां बभूव वरुणालयः । -

---स्वभाव-

संभ्रमात् - सीतापहारदर्शनजक्षोभात् । परिवृत्त मिः- प्राप्तोर्मप्रवृत्तिरहितः । रुद्धाः- रुद्धप्रचाराः मीनादयो यस्य स तथा ॥ अन्तरिक्षगता वाचः ससृजुः चारणास्तदा ॥ १० ॥ TELE (PM* 371

  • पां–पम्पोपर्याकाशम् । खड्डामभिमुखः इत्यनेन एतावत्पर्यन्तं रामाश्रम-

तः ततः स्वच्छन्द्रं गतवानिति गम्यते । अत एव सुसंहृष्ट इति यक्ष्यते - गो.

अथवा -उत्तरत्र सीताम्वेषणप्रकरणे दक्षिणां दिशं हनुमदादीनां प्रेषणोपयोगितया समीषेण राबजगममदिवप्रदेशावधान सूचमाथ वाड्डामभिमुख इत्युक्तिः स्यात् । + परियुचोमि:- डल्लोकब.खोड: झुभितोमिंरिति वा । वैथिली-ड. 3. 21*