पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

372 पम् $

  • एतदन्तो दशग्रीवः इति सिद्धास्तदाऽनुवन् ।

चारणाः --देवजातिभेदाः ॥ १० ॥ [बरण्यकाण्ड: TE स तु सीतां 'विवेष्टन्तीं अङ्केनादाय रावणः ॥ ११ ॥ प्रविवेश पुरीं लङ्कां रूपिणीं मृत्युमात्मनः । सोऽभिगम्य पुरीं लङ्कां सुविभक्तमहापथाम् ।। १२ ।। संरूढ कक्ष्याबहुलं स्वमन्तःपुरमाविशत् । संरूढं--प्रतिष्ठितम् ॥ १२ ॥ तत्र " तामसितापाङ्गां शोकमोह परायणाम् ॥ १३ ॥ निदधे रावणः सीतां | मयो 'मायामिव स्त्रियम् । तत्र -- अन्तःपुरे ॥ १३ ॥ अब्रवीच्च दशग्रीवः पिशाचीर्घोरदर्शनाः ।। १४ ।। यथा नेमां पुमान् स्त्री वा सीतां पश्यत्यसंमतः । यथेत्यादि । इमां सीतां असंमतः -- अस्मदननुज्ञातः पुमान स्त्री वा अननुज्ञाता यथा चेत् न पश्यति, तथा रक्षतेति शेषः ॥ १४ ॥ मुक्तामणिसुवर्णानि वस्त्राण्याभरणानि च ॥ १५ ॥ यद्यदेच्छेत् तदा चास्या देयं + मच्छन्दतो यथा । h ·

  • एषः -सीतापहारः अन्तः -अवसानकालः यस्य । रावणस्य मृत्युस्सन्निहित

इति यावत् । ↑ मयः – त्रिपुराधिपतिः मायां - मायामयीं, आश्चर्य शक्तियुक्ता मित्यर्थः। स्वियं-स्वयंप्रभां बिले यथा निदघे, तथेत्यर्थः-गो. + मच्छन्दतः –मदाशातः यथा यथावत् देयम्-गो. मच्छन्दानुवर्तनं यथा भवद्भिः क्रियते, तथा सीताया अपि भूषणादीच्छा तदैव भवद्भिः पूरणीध्यर्थः ॥ " विचेष्टन्तीं-ज. 2 तामसितापाशी

  • मायामिवासुरीम्-ज.

समन्विताम्-अ. M