पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रामण: पुरे fat ar 878 १” इति यद्यदेच्छेत् तदा चास्या देयं मच्छन्दतो यथा पा: पाठ । यद्यद्वस्तु यदा इच्छेत् तदैव च यथाऽस्या इष्टं भवति, तथैव तत् सर्वं देयं, मच्छन्दतः-- मद्वशप्राप्तिसिद्ध्यर्थमेव ॥ १५ ॥ ५४ सर्ग: 66 या च वक्ष्यति वैदेहीं वचनं किंचिदप्रियम् ॥ १६ ॥ अज्ञानाद्यदि वा ज्ञानात् * न तस्या जीवितं प्रियम् । तां प्रति अनिष्टवचनमपि न कयाऽपि कर्तव्यमित्यनुशास्ति या चेत्यादि । या च वक्ष्यति तस्याः स्वीयं जीवितं न प्रियम् । तां मारयामीत्यर्थः ॥ १६ ॥ + तथोक्ता राक्षसीस्तास्तु राक्षसेन्द्रः प्रतापवान् ॥ १७ ॥ निष्क्रम्यान्तःपुगत् तस्मात् किंकृत्यमिति चिन्तयन् । ददर्शाष्टौ महावीर्यान् राक्षसान् पिशिताशनान् ॥ १८ ॥ स तान् दृष्ट्वा महावीर्यः वरदानेन मोहितः । ॥ उवाचैतानिदं वाक्यं प्रशस्य बलवीर्यतः ॥ १९ ॥ down वरदानेन पैतामहेन मोहितः-" रामशतादपि नास्माकं काचित् भीतिः " इति चिन्तयमानः इत्यर्थः । बलवीर्यतः इति । तद्बशेने- त्यर्थः ॥ १९ ॥ 1 नानाप्रहरणाः क्षिप्रं इतो गच्छत 'सत्वशः । जनस्थानं हतस्थानं भूतपूर्व खरालयम् || २० || तदा तत्र

  • यदि भवतां जीवनेच्छा स्यात्, सहि अप्रियं न वक्तव्यम् इत्यभिप्रायः ।

+ कृत्यं – कर्तव्यं, इदानीं अवशिष्टं कर्तव्यं किमस्ति ? इति चिन्तयामास । सनिहितान् आहूनान् वा राक्षसान् ददर्श । तादृशस्य मे राम: किं कुर्यादिति मोहितः । जनस्थानं गच्छत्थन्वयः । राक्षसाः- कु. + बरं- मानुषादन्यत्रावध्यत्वरूपम् । § पूर्व खराळ्यभूतं, अण इतस्थानं