पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

374

  1. g

खरालयं-भूतपूर्वम् । पूर्व खरालयत्वं मूतः -प्राप्तः । पूर्वे चरट्' इत्यादिनिर्देशात् समासः ॥ २० ॥ (अरण्यकाण्ड) 'तत्रोष्यतां जनस्थाने शून्ये निहतराक्षसे । पौरुप बलमाश्रित्य त्रासमुत्सृज्य दूरतः ॥ २१ ॥ 2 बलं हि सुमहद्यन्मे जनस्थाने निवेशितम् । सदूपणखरं युद्धे हतं रामेण सायकैः ॥ २२ ॥ 'तत्र क्रोधो ' ममामर्षात् धैर्यस्योपरि वर्तते । वैरं च सुमहज्जातं रामं प्रति सुदारुणम् ॥ २३ ॥ तत्र — वघनिमित्तम् । धैर्यस्योपरि क्रोधः इति । भीत्या, नापि वृथा क्रोध इत्यर्थः ॥ २३ ॥ + निर्यातयितुमिच्छामि तच्च 'वैरमहं रिपोः । न हि लप्स्याम्यहं निद्रां अहत्वा संयुगे रिपुम् ॥ २४ ॥ निर्यातयितुं - अपनेतुम् ॥ २४ ॥ तं त्विदानीमहं हत्वा खरदूषणघातिनम् । रामं शर्मोपलप्स्यामि धनं लब्ध्वेव निर्धनः ॥ २५ ।। + जनस्थाने वसद्भिस्तु भवद्भी राममाश्रिता | प्रवृत्तिरुानेवव्या कि करोतीति वचतः ॥ २६ ॥ तत्र - तन्निमित्तं जातात् अमर्थात्-- असहनास: बैर्यस्योपरि कोषः वर्तते, न तु अशक्तीकाराव क्रोध इति भाव: । + ' बैरशुद्धि: प्रतीकार: वैरनिर्यातनं च सा ' इत्यमरः । +रामवधोपयोगितया तस्य गत्यागत्यादिकं भव'द्भः शेयमिति भावः । तत्रास्यतां-ज. 2 बहु सैन्यं महावीर्थ-ज. ममापूर्वो-ज. वर्धते-ज. 5 वैरं महारिपो:-ज. 21005019 3