पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मिनिन्द बहुधा सीता रोषात दुःखाच रावणम् : त्रिपश्चाशः सर्गः [रावणगईणम् ] 'खमुत्पतन्तं तं दृष्ट्वा मैथिली जनकात्मजा । दुःखिता परमोद्विग्ग्रा भये महति वर्तिनी ॥ १ ॥ ५३ सर्ग:] अथ सीतया क्रियमाणपारुष्य एव तां हरति स्म रावणः । खामेत्यादि । वर्तिनीति । असुप्यपि णिनिरार्षः ॥ १ ॥ रोपरोदनताम्राक्षी मीमाक्षं राक्षसाधिपम् । रुदन्ती करुगं सीता ह्रियमाणेदमब्रवीत् || २ || रोषरोदनाभ्यां हेतुभ्यां ताम्राक्षी ॥ २ ॥ न व्यपत्रपसे, नीच ! कर्मणाऽनेन, रावण ! 'ज्ञात्वा विरहितां यन्मां चोरयित्वा पलायसे |॥ ३ ॥ विरहितां इति । रामलक्ष्मणाभ्यामिति शेषः ॥ ३ ॥ 365 त्वयैव नूनं, दुष्टात्मन् ! भीरुणा हर्तुमिच्छता । ममापवाहितो भर्ता मृगरूपेण मायया ।। ४ ।। यो हि मां उद्यतः त्रातुं सोऽप्ययं विनिपातितः । गृध्रराजः पुराणोऽसौ श्वशुरस्य सखा मम ॥ ५ ॥ पुराण:- वृद्धः ॥ ५॥

नात्र वर्ण्यमानवृत्तानां अत्यन्ताव्यवधानं विवक्षितमिति गतसमें ३१ श्लोक- टिप्पण्यामेवोक्तम् । आइस्य वृत्तानां वृतान्तानां कथनमिदम् । 6 अत एवात्र खमुत्प तन्तं' इत्युक्तेर्न विशेषः । तत्कालवृत्तान्तवादस्य ॥ + परमोदिमा-कम्पिता-गो.