पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

364 बीताबूपुरादिशः 'वित्रस्तकाः दीनमुखाः रुरुदुः मृगपोतकाः । उद्द्वीक्ष्योदय नयनैः 'आस्रपाताविलेक्षणाः ॥ ४१ ॥ वित्रस्तकाः, स्वार्थे कन् । मृगपोतका:- बालमृगाः ॥ ४१ ।। सुप्रवेपितगात्राश्च बभूवुः वनदेवताः । विक्रोशन्तीं दृढं सीतां दृष्ट्वा दुःखं तथा गताम् ।। ४२ ।। 3

4 तां तु, लक्ष्मण ! रामेति क्रोशन्तीं मधुरस्वरम् । + अवेक्षमाणां बहुशः वैदेहीं धरणीतलम् ॥ ४३ ॥ 'स तामाकुलकेशान्त विप्रसृष्टविशेषकाम् । जहारात्मविनाशाय दशग्रीवो मनस्विनीम् ॥ ४४ ।। 6 विप्रसृष्टः --विळुलितः विशेषकः - तिलकः यस्याः सा तथा || - ततस्तु ' सा चारुदती शुचिस्मिता विनाकृता बन्धुजनेन मैथिली । अपश्यती राघवलक्ष्मणाबु भौ अरण्यकाण्ड: विवर्णवक्ता भयभारपीडिता # ॥ ४५ ॥ इत्याषें श्रीमद्रामायणे वास्मीकीये अरण्यकाण्डे द्विपश्चाशः सर्ग: चारुदती । ' वयसि दन्तस्य' इति दत्रादेशः । अशैव- (४५ १/२) मानः सर्गः ॥ ४५१ / २ ॥ इति श्रीमद्रामायणाकृत कृतकटीकायां अरण्यकाण्डे द्विपाशः सर्गः

  • सुप्रवेपितेति

लोकय मेकान्वयं-गो. तामित्या अर्धचतुष्टयमेकान्वयि-रा. परन्तु --- अनन्तर लोकेऽपि त इति सत्वात् लोकत्रयमपि भिक्षं वाक्यं वा । द्वितीयश्लोके- स जहारेति कियापदं आकृष्टम्यम् । ↑ धरणीतलं बहुशः अवेक्षमाणां, रामलक्ष्मण- प्रत्याशयेति भाव:- गो. + बभूवेति शेष:- गो. रा. • विवस्ताङ्का:-रू. दुःखसमाहताम्-ड. " मथुरस्वराम्- ज. $ सीता-छु. ● मयादिव विलक्षणैः-ज. "दशमीबस्तपस्विनीम्-ड. " सीता बदती इ. 3