पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९४
[सर्गः ४]
श्रीमच्छंकरदिग्विजयः ।


अमुना तनयेन भूषितं
यमुनातातसमानवर्चसा ॥
तुलया रहितं निजं कुलं
कलयामास स पुत्रिणां वरः ॥ १० ॥
शिवगुरुः स जरंख्रिसमे शिशा
वमृत कर्मवशः सुतमोदितः ॥
उपनिीषितसूनुरपि स्वयं
नहि यमोऽस्य कृताकृतमीक्षते ॥ ११ ॥
इह भवेत्सुलभं न सुतेक्षणं
न सुतरां सुलभं विभवेक्षणम् ॥
सुतमवाप कथंचिदयं द्विजो
न खलु वीक्षितुमैष्ट मुतोदयम् ॥ १२ ॥
मृतमदीदहदात्मसनाभिभिः
पितरमस्य शिशोर्जननी ततः ।।
समनुनीतवती धवस्खण्डितां
स्वजनता मृतिशोकहरैः पदैः ॥ १३ ॥




वर्वाण्येवोन्मथितानि तेन खण्डितानि स्वमतान्यतिप्रयत्नैरपि कैः साधितानि न कैरपी
त्यर्थः ॥ ९ ॥ [ धीमताऽलौकिकमज्ञावता ] ॥ ९ ॥
 स पुत्रवतां मध्ये श्रेष्ठः शिवगुरुः स्वीयं कुलं यमुनातातेन सूर्येण समानं वर्चस्ते
जो यस्य तेनामुना पूत्रेणालंकृतं तुलयेोपमया रहितं कलयामास चकार दशेति
वा ॥ १० ॥ [ कलयामास मेने ] ॥ १० ॥
 स शिवगुरुः सुतेन मोदं प्रापितः स्वयमुपनिीषित उपनयं कर्तुमिष्टः सूनुर्येन
तथाभूतोऽपि जरां गच्छञ्शिौ त्रिहायने सति कर्माधीनेोऽमृत मृतो हि यस्मादस्य
जन्तोः कृताकृतमिदमनेना कृतमिदमनेनाकृतमिति यमो न पश्यति । द्रुतविलम्बितं
वृत्तम् ॥ ११ ॥
 अस्मिन्संसारे सुतस्येक्षणं सुलभं न भवति सुतविभवस्येक्षणं तु सुतरां सुलभं न
भवतीत्यस्मिन्नर्थे शिवगुरुरेव निदर्शनमित्याशयेनाऽऽह । इहेति । अयं द्विजः सुतं
कथंचिदवाप परंतु सुतस्य वैभवं द्रष्टुं समर्थो नैवाभूत् ॥ १२ ॥
 तदनन्तरमस्य शंकरस्य पितरं शिशोर्जननी स्वसपिण्डैरदीदहत्ततो धवेन पत्या
खण्डितां रातिां सतीं स्वजनता मृतिशोकहरैः पदैनयमत्यन्तसंवासः कस्यचित्केन
चित्कचिदपि स्वेन शरीरेण किमुतान्यैः पृथग्जनैरित्यादिभिः समाश्वासितवती ॥ १३ ॥