पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग ४]
९३
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।

हरतस्त्रिदशेज्यचातुरीं
पुरतस्तस्य न वतुमीश्वराः ।
प्रभवोऽपि कथासु नैजवा
ग्विभवोत्सारितवादिनो बुधा ॥ ७ ॥
अमुकक्रमिकोक्तिधोरणी
मुरगाधीशकथावधीरिणीम् ।
मुहुर्निशमय्य वादिन
प्रतिवाक्योपहृतौ प्रमादिनः ॥ ८ ।।
कुमतानि च तेन कानिनो
न्मथितानि प्रथितेन धीमता ।।
स्वमतान्यपि तेन स्वण्डिता
न्यतियत्रैरपि साधितानि कैः ॥ ९ ॥




दान्पपाठ किंचाधिकाव्यमरंस्त काव्ये तु क्रीडां कृतवानपिच कर्कशेऽतिकठिनेऽपि त
कैनये येऽधिकास्तानतिक्रान्तवान् ॥ ६ ॥ ['आहृतेति । आहृत भागमशाब्दिताखि
लतश्रग्रन्थान्प्राति शासुमुद्युक्तायां गौर्या सत्यां शिवेन तेभ्यः सकाशादाकृष्य कक्षपुट्यां
निवेशितत्वात्कक्षपुटीति नाम्रा प्रसिद्धम्तत्रविशेषः स पृर्वः प्रथमो येषां ते च त भागमा
मत्रशास्त्रग्रन्थास्तानित्यर्थः । तथा अभधीति अधिकं काव्यं येन तत्तथा रसालंकारा
दिसाहित्यशास्त्रमित्यर्थः । एवं चाथ स काव्येति द्वितीयश्लोकोत्तरार्धगतकाव्यपदेन
सहास्य न पौनरुक्त्यम् । अरंस्त ज्ञातवानित्यर्थः ] ॥ ६ ॥
 नैजायाः स्वकीयाया वाचो वैभवेनोत्सारिता दूरीकृता वादिनो यैस्ते बुधाः पण्डि
ता वादजल्पवितण्डौख्यासु कथासु प्रभवः समर्था अपि देवानां पूज्यस्य गुरोर्वाचस्पते
श्रधातुरीं हरतस्तस्य शिवगुरोः कुमारस्य संमुखे वतुं प्रभवो न बभूवुरित्यर्थः ॥ ७ ॥
 किंच सपधीशस्य शेषस्य कथाया अप्यवधीरिणीं तिरस्करिणीमनुज्य क्रमेणोचा
रणस्य परिपाटीं श्रुत्वा वादिनो मुहुमऽहं प्रापुर्यत: प्रतिवचनस्य व्याहृतौ ममा
दवन्तः ॥ ८ ॥ [ अमुकेति । वादिनो यावद्वेदवादिनः । अमुकस्य पूर्वप्रकृतस्य
श्रीशंकराचार्यस्य क्रमिका कथा क्रमादागतैतादृशी योक्तिवाक्यव्यक्तिस्तस्या या धो
रणी संघातविशेषस्तामित्यर्थः ] ॥ ८ ॥
 किच मरूयातेन बुद्धिमता तेन श्रीशंकरेण कानि कुमतानि नोन्मथितान्यपितु स



मूले पपाठाऽऽहृतीत्यत्र ‘पपाठाऽऽहृति' पाठानुरोधेनेदम् ।



१ क.पण्डासु ।