पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९२
[सर्गः ४]
श्रीमच्छंकरदिग्विजयः ।

अजनि दुःस्वकरो न गुरोरसौ
श्रवणतः सकृदेव परिग्रही ॥
सहनिपाठजनस्य गुरुः स्वयं
स च पपाठ ततो गुरुणा विना ॥ ३ ॥
रजसा तमसाऽप्यनाश्रितो
रजसा खेलनकाल एव हि ॥
सकलाश्चापि लिपीरविन्दत ॥ ४ ॥
सुधियोऽस्य विदिद्युतेऽधिकं
विधिवचौलविधानसंस्कृतम् ।
ललितं करणं घृताहुतिज्व
लितं तेज इवाऽऽशुश्रुक्षणेः ॥ १५ ॥
उपपादननिव्र्यपेक्षधीः स
पपाठाऽऽत्दृतिपूर्वकागमान् ।
अधिकाव्यमरंस्त कर्कशेऽ
प्यधिकांस्तर्कनयेऽत्यवर्तत ॥ ६ ॥




वणं विना स्वयमेव ज्ञातवान् ॥ २ ॥ [शिशुः कुमारलीलः श्रीशंकरः । यतः सुधीः
कुशाग्रबुद्धिः । पक्षे शोभना वीर्यस्मात्स तथा ब्रह्मविद्याप्रद इत्यर्थः । अतोऽक्षरवि
लखनज्ञ इात यावत् । पक्षऽक्षरा मोक्षफलतोऽविनाशिनी विज्ज्ञानं यस्य स तथा मु
क्तिमदप्रमाविषयः ] ॥ २ ॥
 असॉ शिंशुर्गुरोर्तुःखकरो नाभूत् । यतः सकृदेव श्रवणात्परिग्रहणशीलः सहाध्यायिः
जनस्य स्वयं गुरुः स च श्रवणादनन्तरं गुरुणा विना पाठ ॥ ३ ॥
 रजोगुणेन तमोगुणेन चानाश्रितोऽधूल्या खेलनकाल एव हि प्रसिद्धं स शिशुः
कलाधरेभ्यः श्रेष्ठस्य सुतः सर्वा अपि लिपीज्ञतवान् । वियोगिनी वृत्तम् ॥ ४ ॥
[ कलाधरति । कलानां चतुःषष्टिकलानामुपलक्षणमिदमष्टादशविद्यानामपि । धरा
धारणकर्तारस्तेषु सत्तमः श्रेष्ठः शिवगुरुस्तस्याऽऽत्मजः पुत्र इत्यर्थः ] ॥ ४ ॥
 अस्य सुधियः श्रीशंकरस्य विधिवचूडाकर्मणो विधानेन संस्कृतं सुन्दरं करणं गात्रं
शारीरम् ।'करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि' इत्यमरः । विदिद्युते विशेषेण शुशुभे
घृतस्याऽऽछुतिभिज्र्वलितमग्रेस्तेज इव ॥ ५ ॥
 उपपादने निव्यैपेक्षाऽपेक्षारहिता धीर्यस्य स श्रीशंकरो भूमभृतिव्याहृतिपूर्वकान्वे


१ ख. शिवतुरो'। २ ख. ष्ठस्यातिशोभतस्य । ३ ग. घ.'कानागमान्प'।