पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग ४]
९१
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।

शाक्यैः पाशुपतैरपि क्षपणकैः कापालिकैवैष्णवै
रप्यन्यैरखिलैः स्वलैः स्वलु खिलं दुर्वादिभिर्वेदिकम् ॥
पन्थानं परिरक्षितुं क्षितितलं प्राप्तः परिक्रीडते
घोरे संसृतिकानने विचरतां भद्रकरः शंकरः ॥ ८३ ॥
इति श्रीमाधवीये तत्तद्देवावतरार्थकः ।।
संक्षेपशंकरजये तृतीयः सर्ग आभवत् ॥ ३ ॥


अथ चतुर्थः सर्गः ।


अथ शिवो मनुजो निजमायया
द्विजगृहे द्विजमोदमुपावहन् ।।
प्रथमहायन एव समग्रही
त्सकलवर्णमसौ निजभाषिकाम् ॥ १ ॥
द्विसम एव शिशुर्लिखिताक्षरं
गदितुमक्षमताक्षरवित्सुधीः ॥
अथ स काव्यपुराणमुपाशृणो
त्स्वयमवैत्किमपि श्रवणं विना ॥ २ ॥




 शाक्या बौद्धाः क्षपणका दिगम्बराः सर्वे: शाक्यादिदुर्वादिभिः खलु प्रसिद्धं खि
लमुच्छित्रं वैदिकं मार्ग परिरक्षितुं भूतलं माप्तो घोरे संसारारण्ये विचरतां भद्रं सर्वान
थेनिवृत्तिपुरःसरपरमानन्दमाप्तिलक्षणं मोक्षाख्यं कल्याणं करोतीति भद्रंकरोऽन्वर्थमंज्ञ
श्रीशंकरः परिक्रीडते स्म । शार्दूलविक्रीडितं वृत्तम् ॥ ८३ ॥ [ इति श्रीति । अव
वरोऽवतारः ॥ ८४ ॥ ]
 इति श्रीमत्परमहंसपरिव्राजकाचार्यबालगोपालतीर्थश्रीपादशिष्यदत्तवंशावतंस
 रामकुमारसूनुधनपतिसूरिकृते श्रीमच्छकराचार्यविजयडिण्डिमे तृतीयः सर्गः ॥३॥

अथ चतुर्थसर्गस्य टीका ।


 प्राकृतशिशुविलक्षणं तस्य चरितं दर्शयितुमुपक्रमते । अथेति । शिवो निजमाय
था मनुष्यः सन्विपगृहे द्विजस्य शिवगुरोः पीर्ति संपादयन्प्रथमवर्षे एव सर्वमक्षरं नि
जभाषां च सम्यग्गृहीतवान् । ‘हृतांवलम्बितमाह नौ भरौ' वसुयुगविरति ॥ १ ।।
[ प्रथमेति । ‘हायनोऽस्त्रीशरत्समाः' इत्यमरः ] ॥ १ ॥
 ततो द्वितीयवर्ष एव स बालकः सुबुद्धित्वादक्षरज्ञो िलखिताक्षरमुचारयितुं समर्थोऽ
मूत् । अथानन्तरं तृतीयवर्षे स शिशुः काव्यानि पुराणानि च श्रुतवान् । किमपि श्र