पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग ४]
९५
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।

कृतवती मृतचोदितमक्षमा
निजजनैरपि कारितवत्यसौ ।।
उपनिनीषुरभूत्मुतमात्मन
परिसमाप्य च वत्सरदीक्षणम् ॥ १४ ॥
उपनयं किल पञ्चमवत्सरे
प्रवरयागयुत मुहूतक ॥
द्विजवधूर्निपता जननी शिशो
व्र्यधित तुष्टमनाः सहबन्धुभिः ॥ १५ ॥
अधिजगे निगमांश्चतुरोऽपि स
क्रमत एव गुरोः सषडङ्गकान् ॥
अजनि विस्मितमत्र महामतौ
द्विजसुतेऽल्पतनौ जनतामनः ॥ १६ ॥
सहनिपाठयुता बटवः समं
पठितुमैशत न द्विजसूनुना ॥
अपि गुरुर्विशयं प्रतिपेदिवा
न्क इव पाठयितुं सहसा क्षमः ॥ १७ ॥




[ अस्य शिशोरिति देहलीदीपन्यायेन पितरमित्यत्रापि संबध्यते ] [ स्वेति । स्व
जनसंहृतिरित्यर्थः ] १३ ॥
 मृतस्य यद्विहितं स्वेन कर्तु शक्यं तत्स्वयं कृतवती यत्रासमर्था तत्स्वजनैरप्यौ
सती कारितवती किंच संवत्सरदीक्षां परिसमाप्य स्वस्य सुतमुपनिनीषुरभूत् ॥ १४ ॥
[ भक्षमा शोकातिशायादसमर्थाऽपि । मृतेति । वपनस्नानादिकं मृतोद्देशेन विहितं
कर्मेत्यर्थः ] १४ ॥
 प्रवरयोगयुते श्रेष्ठयोगयुक्त नियता नियमयुक्तोपनयं व्याधित कृतवनी ॥ १५ ॥
[ द्विजेति । निरुक्तशिवगुरुपत्नी । नियता विधवाधर्मनियमयुक्ता सतीत्यर्थः । यतो
जनन्यतो बन्धुभिः संबन्विभिः सह । तुष्टेति । एतादृशी च सती । शिशोः श्री
शाकराचायोरूयस्वपुत्रस्य ] ॥ १५ ॥
 शिक्षादिभिः षड्राभरडैः सहितांश्चतुरोऽपि वेदान्क्रमेण स गुरोः सकाशादविजगेऽ
ध्ययनेनावाप । अत्रास्मिन्द्विजसुतेऽल्पशरीरे महामतैौ सति विषये वा जनताया हृद
विस्मितमजायतात्रास्मिलोक इति वा ॥ १६॥ [ क्रमत एवर्गद्यनुक्रमेणैव] ॥१६॥
 सहनिपाठ: सहाध्ययनं तेन युक्ता बटवो द्विजपुत्रेण सह पठितुं समर्था नाभूव-इ
। किंच सहसा पाठयितुं कः समर्थ इति संशयं गुरुरपि प्राप्तवानिव ॥ १७ ॥