पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२००
[सर्गः ५]
श्रीमच्छंकरदिग्विजयः ।


किमादेयं हेयं किमिति सहजानन्दजलधा
वतिस्वच्छे तुच्छीकृतसकलमाये परशिवे ।।
तदेतस्मिन्नेव स्वमहिमनि विस्मापनपदे
स्वतः सत्ये नित्ये रहसि परमे सोऽकृत कृती ॥ २८ ॥
प्राप विष्णुपदभागपि मेघः
प्रावृडागमनतो मलिनत्वम् ।
कोऽध्यवन्यपि भजेन्न विरागम् ॥ १२९ ॥




 किंच सहजानन्दसमुद्रेऽतिस्वच्छेऽत एव तुच्छीकृता सकला सकाय माया यस्मि
न्पुनश्च स्चमहिमनि विस्मापनपदे स्वत: सत्ये नतु कार्यापेक्षया मृदादिवत्सत्ये परमे
रहस्यत्यन्तगुह्य तदेतस्मिन्नेव प्रत्यगभिन्ने परशिव स कृती श्रीशंकरः किमादेयं हेयं च
किमिति नित्यमकृतैवमनुसंधानं सदैव कृतवान् ॥ २८ ॥ [ किमादेयमिति । स
श्रीशंकराचार्यः कृती । स हजेति । अत एव । अतीति । अत एव । तुच्छीकृ
तेति । अत एव । परेति । अत एव । स्वेति । स्वप्रभे । अत एव । विस्मापनेति ।
आश्चर्थस्थाने । अत एव । स्वत इति । अत एव । नित्ये । एतादृशे । एतस्मिन्ना
त्मत्वादपरोक्षे । परमे रहसि द्वैतशून्यत्वान्निरुपमनिर्जने स्थाने । इद्देदानीं किं तद्धयं
किंवाऽऽदेयामित्येवाकृत व्युत्थानेऽनुसंदव इत्यन्वयः ] ॥ २८ ॥
 पुनर्वर्षतुं वर्णयति । विष्णुपदभागपि विद्युदुज्ज्वलकान्त्याऽनुसृतश्च मेघः प्रावृडा
गमनतो मलिनत्वं प्रापातोऽध्यवन्यपि भूमावपि विरागं को न भजेदपि तु सर्वोऽपि
वैराग्यमाणुयादेव । स्वागता वृत्तम् ॥ २९ ॥ [मेघो विष्णुपदभागपि ‘वियद्विष्णुपदम्
इत्यमरादाकाशभागपि । पक्षे विष्णुचरणभजनशीलोऽपीत्यर्थः । प्राडिति । पक्षे पक
षेणाऽऽसमन्तात्कामसुखं वर्षतीति तथा यावत्स्त्रीगुणविशिष्टरमणीकर्तृकस्वसमीपागमने
नेत्यर्थः । मलिनत्वं पाप नीलरुपोऽभूदित्यन्वयः । पक्ष उर्वश्यादिसमागमेन पुरूरवः
प्रभृतिवद्विवेकवैधुर्यमवापेत्यर्थः । तदेवं समासोक्तिसिद्धमर्थमर्थान्तरन्यासेनापि समर्थयति ।
विद्युदित्याद्युत्तरार्थेन । विद्युद्भिरुज्ज्वला रुकान्तिर्यस्याः सा तथा तया प्रावृषेति
यावत् । पक्षे विद्युद्वटुज्ज्वला दीप्ता रुकान्तिर्यस्यास्तयोक्तरमण्येत्यर्थः । अभिसृतश्चेत्

'कान्तार्थिनी तु या याति संकेतं साऽभिसारिका'


 इत्यमरादभिसारिकी भूयोपगतश्चेदित्यर्थः । एतादृशः कः पुरुषः । न्विति वितर्के ।
भवन्यपि वनमवलम्ब्यत्वेनास्यास्तीति वनी वानप्रस्थस्तथा न भवतीत्यवनी गृहस्थोऽपि



  • एतेनैतन्मते कोऽध्यवन्यपीत्यत्र को न्ववन्यपीति पाठः ।


१ख. ग. घ. "चाभिस'।