पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग:५]
२०१
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।


आशये कलुषिते सलिलानां
मानसोत्कहृदयाः कलहंसाः ॥
कोऽन्यथा भवति जीवनलिप्सु
नऽऽश्रये भजति मानसचिन्ताम् ॥ १३० ॥
ञ्शुभ्रदीधितिरदभ्रपयोदे ।।
न्कश्चकास्ति मलिनाम्बरवासी ॥ १३१ ॥




सन्निति यावत् । अपिना तस्य कामप्रक्षुब्धेन्द्रियतृप्तिकारणीभूतधर्मपत्नीसत्वेऽपि
यदोक्तसुन्दरीकृताभिसारेण तत्पारतञ्यावश्यंभावस्तदा तदितरेषां त्वसैौ कैमुत्यसिद्ध
एवेति सूच्यते । विरागं विशिष्टं रागं विरिव-

'नगैौको वाजिविकीरविविष्किरपतञ्जय
इत्यमरात्कपोताख्यपक्षीव रागस्तम् । कपोतो ह्यतिकामुक इति-
सिंहो बली द्विरदमस्तकमांसभोजी
संवत्सरेण करुते रातिमेकवारम् ।
पारावतः खलु शिलाकणमात्रभोज
कामे रतः प्रतिदिनं वद कोऽत्रहेतुः


 इति काव्यादौ प्रसिद्धमेव । न भजेदपि सर्वोऽपि पुरुषः प्रायेणोक्तसामया विल
क्षणानुरागं भजेदेवेति योजना । तस्माचातुर्मास्यमेकत्रवासिभिः संन्यासिभिः साववा
नैरेव भाव्यमिति भावः । अभिसृतश्च कोऽध्यवन्यपीति डिण्डिमकारोक्तः पाठस्त्वध्य
वन्यपि भूमावपीति व्याख्यातोऽप्यर्थपरिपोषाभावादुपेक्षित एव । सकलदेशकालाव
च्छिन्नपुंमात्रसंप्राहकेण किंशब्देनैव तदर्थसिद्धेरिति दिक् ] ॥ १२९ ॥
 सलिलानां जलानामाशाये कलुषिते सति मानससरोवरं प्रत्युत्कमुत्कण्ठितं हृदयं
यषा तथाभूताः कलहसा अभवन् । अाश्रयेऽन्यथा भवांतं सात का जावनालप्सुमानस
चिन्तां न भजति किंतु सर्वोऽपि भजत्येव ॥ १३० ॥ [ कलेति । अव्यक्तमधुरध्व
निविशिष्टहंसाः । ‘कादम्बः कलहंसः स्यात्' इत्यमरात्कादम्बारूयहंसविशेषा इत्यर्थः]
[ को जीवनलिप्सुरुपजीवनेच्छुः पक्षे जलेच्छुः । ‘जीवनं भुवनं वनम्' इत्यरः ।
मानसेति । मानसेऽन्तःकरणे चिन्ता ताम् । पक्षे मानसं प्रति गमनचिन्ता तामिति
शाकपार्थिवादिवद्विग्रहः ] ॥ १३० ॥
 अनल्पा जलदा यस्मिस्तथाभूते व्योममार्गे परिभ्रममिच्छञ्शुभ्रांशुश्चन्द्रः कला
वान्षोडशकलापूर्णो यतो मलिनाकाशवासी तस्मात्प्रकाशनं न प्राप्तवान् । शुभ्रकान्तिः