पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०२
[सर्गः ५]
श्रीमच्छंकरदिग्विजयः ।

चातकावलिरनलपपिपासा
प्राप तृप्तिमुदकस्य चिराय ॥
प्रामुयादमृतमप्यभिवाञ्छ
न्कालतो बत घनाश्रयकारी ।। १३२ ।।
इत्युदीर्णजलवाहविनीले
स्फीतवातपरिधूततमाले ॥
प्राणभृत्प्रचरणप्रतिकूले
नीडनीलघनशालिनि काले ॥ ३३ ॥
अग्रहारशतसंभृतशोभे
सुग्रहाक्षतुरगः स महात्मा ॥
अध्युवास तटमिन्दुभवाया
सुध्युपास्यचरणं गुरुमर्चन् ॥ ३४ ॥




सकलकलासंपन्नोऽपि मलिनवसनश्चेत्कः प्रकाशते न कोऽपीत्यर्थः || १३१ ॥
[मलिनाम्बरेषु। अधौतवत्रेषु शूद्रादिषु मध्ये वसतीति तथा । पक्षे मलिनं मेधैरावृतत्वा
दनिर्मलं च तदम्बरमाकाशं चेति तथा तत्र वसतीति तादृगेतादृशः ] ।। १३१ ॥
 अनल्पा पिपासा जलपानेच्छा यस्याः सा चातकानां पङ्गिश्चिरं जलस्य तृप्तिमवाप
घन दृढमाश्रय करतीति तथाऽमृतमप्यभिवाञ्छन्कालात्पापुयाद्वत प्रसिद्धम् ।
॥ १३२ ।॥ [ घनेति । दृढाश्रयकर्ता । पक्षे मेघावलम्बकृत् । अमृतमपि पीयूषमपि
यद्वा कैवल्यमपि । पक्षे ‘पयः कीलालममृतम्' इत्यमराजलमपीत्यर्थः । कालतः कालेन
प्रापुयादेवत्यर्थः । अमृतमपीत्यार्थिकम् । तस्मादुत्तुङ्गाश्रय एव कार्यं इति
तात्पर्यम्] ।। १३२ ॥
 इत्येवंप्रकारेणोक्तैः पयोदैर्विशेषेण नीले स्फीतेन विशालेन वायुना परिकम्पितास्त
माला वृक्षविशेषा यस्मिन्प्राणिनां विचरणे प्रतिकूले निबिडनीलघनैर्युक्त वर्षाकालेऽग्र
हाराणां ब्राह्मणग्रामाणां शतेन संभृता शोभा यस्मिस्तथाभूते वर्षाकाले सुधीभिरुपास्यौ
चरणौ यस्य तथाभूतं गुरुं सम्यक्पूजयन्सुखेन ग्रहो विषयलक्षणमार्गेभ्यः स्तम्भनं
येषां तथाभूता अक्षलक्षणा अश्धा यस्य स निगृहीतसर्वकरणो महात्माऽक्षुद्रस्वभाव
इन्दुभवसंज्ञिाकाया नद्यास्तटमध्युवास निवासं कृतवानितिद्वयोरर्थः ॥ ३३ ॥ ३४ ॥
[ नीडेति । डलयोः सावण्र्यान्नीलादिन्द्रनीलमणेरपि ये नीलाः श्यामा अतितराम
सिता ये घना मेघास्तैः शालते राजत इति तथेत्यर्थः ] [ इन्दुभवायाः प्रागुक्तरीत्या
रेवायास्तटं प्रति । मुग्रहेति । सुखेनानायासेन ग्रहो निरोधो येषां तादृशा अक्षा
णीन्द्रियाण्येव तुरगा अश्वा यस्य स तथा।'इन्द्रियाणि हयानाहुः’ इति श्रुतेर्वश्येन्द्रि