पृष्ठम्:शब्दापशब्दविवेकः.pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

८ शब्दापशब्दविवेके


३८. ते नाम श्रेयान्सो ये स्वार्थाविरोधेन परहितं राध्नुवन्ति । ३९. विरला एव पुमान्सः स्वार्थमतिहाय परार्थैकसाधनपरा भवन्ति । ४०. प्राणवायु पूर्वमन्त आददीत ततो बहिर्गमयेत् । एवं त्रिः प्राणाना- यच्छेत् । ४१. तेजस्कामो ब्रह्मचर्यं परिसेवेत । ब्रह्मचर्येण देवा मृत्युमपाघ्नते- त्याथर्वणिकाः । ४२. यो जायते स अवश्यं म्रियते इत्युत्सर्गः क्वापि नापोद्यते । ४३. परः कोट्यः प्रजा नवोदितं शशिनमिवाभिनन्दन्ति स्य श्रीजवाहर- लालं महामन्त्रिणम्। ४४. अवष्टब्धो१ वृषलः शीतेन । ४५. तस्य स्वसा विचिकया मृतेति निशम्य स चिरमशोचीत् । ४६. प्रातस्कल्पा२ शर्वरीति प्रस्थेयं नः । कालसङ्गः परिहार्यः । ३८. नश्चापदान्तस्य झलीत्यनुस्वारे श्रेयांस इति स्यात् । ३९. पुमांस इत्येव साधु । पूर्ववच्छास्त्रकार्यम् । ४०. अन्तराददीतेति वक्तव्यम् । अन्तर् इति रकारान्तमव्ययम् । रोरेव यादेशो विहितो न तु रेफस्य ! असति यादेशे शाकल्य- प्राप्तिरेव न । ४१. परिनिविभ्यः सेवसितसयेत्यादिना मूर्धन्यादेशे परिषेवेतेत्येव साधु। ४२. सस्य रुत्वे अतो रोरप्लुतादित्युत्वे आद् गुणे एङः पदान्तात् इति पूर्वरूपे सोऽवश्यमिति साधु । ४३. पारस्करादित्वात्सुडागमः । सुटकात्पूर्व इति परस्यादिर्भवति टित्वान्न त पूर्वस्य । तेन सकारस्य पदान्तता नास्ति । तेन पर- स्कोटय इत्येव साधु । प्रयोगस्त दुर्लभः । ४४. अंवस्तब्ध इत्येव साधु । मूर्धन्यादेशे निमित्ताभावात् ४५. विधूचिकेत्यत्र षत्वे शास्त्रम् मृग्यम् । सुषामादित्वं वा कल्प- नीयम् ४६. प्रातःकल्पेत्येव साधु । सत्वविधौ अनव्ययस्येत्युक्तत्वात् । प्रातः शब्दश्चाव्ययम् । १. गात्रस्तम्भं प्राप्तः । २. प्रभातप्राया। ३. विलम्बः ।