पृष्ठम्:शब्दापशब्दविवेकः.pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

हल्सन्ध्यधिकारः ९


४७. द्विजः शुध्येत्पराकेन शूद्रः कृच्छ्रेण शुध्यति । ४८. तदहोऽन्यत्र व्यापृतो भवितास्मीति न सखायं द्रष्टुं पारयिता- स्मि । ४९. वैडालवतिकं दाम्भिकं द्विजं वाग्मात्रेणापि नार्चयेत् । ५०. अन्तर्यामिनो भगवतः किं नाम तिरोहितम् ? ५१. अचां हल्सु हलां चाक्षु संमिश्रः संनिवेशो दृश्यते भाषान्तरवर्ण- मालासु। ५२. शास्त्राण्यध्यापयितुं प्रभूनां विशेषज्ञानां युज्यते भूयान् समादरः । ५३. परोलक्षेषु मनुष्येषु कश्चिदेवात्मोपलब्धये यतते । ५४. सापराधक्षमापनं चेह नम्रं निवेदयामि बालस्यापि मे वचः किञ्चिदवधानमर्हति । ५५. शुद्धसरल संस्कृतोपनिबद्धानि प्रमेयमात्रपरिचायकाणि वेदव्या- ख्यानानि विरचनीयानि । ५६. स्वयमनुत्तीर्णः कः परान्तारयेत् । ४७. अटकुप्वाङ् इति णत्वे पराकेणेति भवितव्यम् । ४८. तदहरिति तु न्याय्यम् । हेतुरधस्तादुक्तः । ४९. वाङमात्रेणेति वाच्यम् । मात्रचि प्रत्यय भाषायां नित्यमिति वचनान्नित्यमनुनासिकः । अवधारणवचने मात्रशब्दे च व्यव- स्थितविभाषाविज्ञानात्सिद्धम् । ५०. अन्तर्यामिन इत्यदुष्टम् । प्रातिपदिकान्तेति सूत्रेण णत्वविकल्प- विधानात् । ५१. इण्कोः, आदेशप्रत्यययोर् इति षत्वे हल्षु इत्येव साधु । ५२. एकाजुत्तरपदे ण इति नित्ये णत्वे प्रभूणामित्येव साधु । ५३. परस्लक्षेष्विति स्यात् । हेतुस्तु परःकोटय (४३) इत्यत्रोक्तः । ५४. सापराधक्षमापणमित्येव संस्कारवत् । णत्वस्य निर्बाधत्वात् । 'आपुक् त्वपाणिनीय इत्यन्यदेतत् । ५५. परिचायकाणीत्यत्र णत्वं दुर्लभम्, चकारेण व्यवधानात् । ५६. परांस्तारयेत् इत्येव साधु । नश्छव्यप्रशानिति हि नित्यो विधिः ।