पृष्ठम्:शब्दापशब्दविवेकः.pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

हल्सन्ध्यधिकारः ७


३०. नरवाहण इति धनदनामसु पठितम् । तत्र नरान् अनाक्रम्य न शक्यो महान्धनराशिः सम्पादयितुमित्यार्याणामभिप्रायो भाति । ३१. अहरहोऽधीते स्वाध्यायं प्रयतो गृहस्थः । ३२. यदत्र मेऽभिस्यात्१ तन्मे दातुमर्हसि । न ततोधिकं मार्गामि२ ३३. अन्याय्यमपरिणिष्ठितस्योपदेशस्य प्रदर्शनम् । ३४. इदं सर्पिः, इदं च सर्पिष्टरम् । कुत इदं वेत्थ ? ३५. इदं पयः, इदं च पयःपाशम् इति वचनं नापेक्षते । ३६. यत्परतनिकृति नार्हति तेजस्वी विषोढ सोऽस्य स्वो भावः । ३७. आकाङ् क्षायोग्यतासत्तितात्पर्याख्याणि चत्वारि कारणानि शाब्दबोधे। ३०. नरवाहन इत्येव समीचीनम् । नरो वाहनमस्येति विग्रहः । यस्मान्नरशब्दोऽनाहितवचनः तस्मात् वाहनमाहितात् इत्यस्या- त्यन्तमप्राप्तिः । पूर्वपदात् संज्ञायामग इत्यनेनापि णत्वं नेष्यते । क्षुभ्नादित्वात् । एवं श्रीघन: शास्ता मुनिः, स्वर्भानुः, चित्रभानः इत्यादिषु णत्वाभावः । ३१. अहरहरधीते इत्येव साधु । रोऽसुपीति रेफः । ३२. अभिरभागे इति भागेर्थे उपसर्गत्वमप्रतिषिद्धम् । तेन उपसर्ग- प्रादुर्भ्याम् अस्तिर्यच्पर इति षत्वेऽभिष्यादित्येव साधु । अतएव ममेति शेषे षष्ठी। ३३. अपरिनिष्ठितस्येत्येव साधु । एत्वविधायकशास्त्रस्यानुपलम्भात्। ३४. ह्रस्वात्तादौ तद्धिते इति सकारस्य मूर्धन्यादेशे सर्पिष्टरमिति साधु। ३५. पयस्पाशमित्येव साधु । याप्ये पाशप् इति पाशप् प्रत्ययो निन्दा- याम् । सोऽपदादौ इति विसर्जनीयस्य सकारः । स च पाशक- कल्पकाम्येषु नियम्यते । ३६ विसोढुमिति वक्तव्यम् । सोढ इति मूर्धन्यादेशनिषेधात् । ३७. तात्पर्याख्यानीति साधु । मूलगतस्यासाधुत्वे पूर्वत्र (द्वाविंशे वाक्ये हेतु रुक्तः। १. भागः स्यात् । २. याचामि । ३. साधीयो घृतम् । ४. कुत्सितं क्षीरम् ।