पृष्ठम्:शब्दापशब्दविवेकः.pdf/१०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथ तिङ्क्षु विवेच्यानि ।


तत्र गणाधिकार: प्रथमः । १. अत्र भवान्साधु सन्दृभ्णाति१ वाक्यानीति जिज्ञासे केनात्र कर्म- ण्यभिविनीतोऽस्ति२ । २. दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं जलं पिबेत् (मनु० ६।४६) । ३. पूर्वे यथाऽशासन्प्रजास्तथा नूतना अपि शिष्युश्चेत्साधीयः स्यात् । ४. शत्रोरपि शुभं ध्याति शमदमादिसमन्वितः । ५. रक्षांसि भीतानि दिशो द्रुवन्ति । ६. सर्वोऽपि तत्त्वबुभुत्सया व्यापृणोति न च सर्वः सिध्यति । ७. कांन्तिमत्तमं विलसिताधिकरणं ते करणमेवं निमेषेण भस्माव- शेषं दृष्ट्वापि न दीर्ये । कठिनाः खलु स्त्रियः । ८. संस्कृतं शिक्षितुं प्रयस, एष तवागमकालः । १. दृभी ग्रन्थे इति तुदादिषु पठ्यते । तेन शे प्रत्यये सन्दृ भतीति साधु । २. असु क्षेपणे इति दिवादिः । तेन श्यनि न्यस्येत् इति स्यात् । ३. शासु अनुशिष्टौ इत्यदादिः । तेन शपो लुकि लङि बहुवचनेऽशासु- रित्येव साधु । सिजभ्यस्तविदिभ्यश्चेति झेर्जुस् । ४. ध्यै चिन्तायामिति भ्वादिः । तेन शपि आयादेशे च ध्यायतीत्येव साधु। ५. द्रु गताविति स्वादिः । तेन शपि गुणेऽवादेशे द्रवन्तीत्येव साधु । द्रुवन्तोति लिपिकरप्रमादः । ६. पृङ् व्यायामे इति तुदादिषु पठ्यते । तेन शे रिङि इयङि च व्याप्रियते इत्येव साधु । ७. दृ विदारणे इति क्यादिः । कर्मकर्तरि लट् तेन यगात्मनेपदयोः सतोर्विदीर्ये इति साधु । शुद्धे कर्तरि वा । ददृत् दृणातेर्दीर्यतेर्वेति भाष्याद् दृ धातुर्दैवादिकोप्यस्तीत्याहुः । ८. यसु प्रयत्ने दिवादिः । यसोनुपसर्गात् (३।१।७१) इति सोपसर्गात्त- स्मात् शप् नेति प्रयस्येत्येव लोण्मध्यमैकवचने रूपं साधु ।१. ग्रथ्नाति । २. शिक्षितः ।