पृष्ठम्:शङ्करविजयः.djvu/२४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
223
श्लोकानुक्रमणिका
सर्गः श्लोकः
यस्येक्षणेनैव VIII 118
यस्सार्वलौकिक VII 38
यगैरनेकैः I 33
यागोऽपि नाकफ I 14
याचावहे तव सुतां VI 31
या चौषधीरभि VIII 131
या द्वित्वसङ्खया XII 41
यान्वेति सन्तत VI 37
यावत्सु सत्सु I 16
या वेदभाषित VIII 132
या सर्वमूत VIII 130
युनक्तिः कालः V 18
युवजनेऽपि X 116
युवतयो युवभिः X 87
युवसु लव्धपदा III 37
योगिन् न्यसेविषि IX 34
योगेन गच्छन्स IV 94
योग्यत्वधर्मविरहो IX 7
योवताप्यवनता VIII 22
योऽपालयत् XII 73
योऽयं प्रयत्नः क्रियते VII 37
यो वा प्रतिश्रुत्य VII 141
रथ्यापणाङ्गण XI 46
रम्याणि गन्धकुसुम IV 14
राजन्यकं IX 70
राजा जनाना XII 74
राजापि दुर्गनिलया XI 37
सर्गः श्लोकः
राजेव धर्मी X 39
राजेव वारण X 13
राज्ञां विजेतुमनसां XI 51
राज्ञी नृपं नृपति XI 50
रात्रौ वराङ्गि X 112
रामसेतुगमनाय VIII 20
रामेत्युदीर्य IX 28
रामे प्ल्वङ्ग IX 11
रुरोद कश्चिन्मुमुदे VIII 38
रुषितं हनुमन्तम् VIII 110
रुष्टे धवे VI 70
रूपण मारः क्षम I 36
रौप्यं पात्रं दीप्यमानं VI 6
लझे शुमे IV 20
लिखितमेतदनल्प XI 143
लोको विषण्णवदनो XI 9
लोप्यो हि लोप VII 2
वंशद्वयं सुतनु X 110
वंशो महान्मे VIII 85
वक्ष्यामि गोप्यमपरं X 122
वत्से त्वम्द्यः VI 69
वनगजा बहुबृंहित III 20
वपुः कृशं ते VI 20
वपुर्धरन्ते IX 41
वपुषि वत्स गते III 86