पृष्ठम्:शङ्करविजयः.djvu/२४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
222
श्लोकानुक्रमणिका
सर्गः श्लोकः
यः शक्नुयात्कर्म VII 44
यः संसतिं VII 140
यज्जीवनं जीवन VIII 126
यज्जीवितं जलचरस्य IV 51
यतिर्विरज्या VIII 46
यतोऽपमृत्युः XII 2
यत्केशपाश VIII 28
यत्पश्यतां IV 29
यत्पादौ जितकच्छ VIII 34
यत्र जुह्वति VIII 127
यत्र मज्जति V 8
यत्रागस्त्यसुरा IX 97
यत्राग्निहोत्राहुति XII 9
यत्राद्धापि च पुण्डरी VIII 141
यत्राद्धा महिमा V 48
यत्राद्यापि श्रयते VII 56
यत्रापतचोंदवमीत् VIII 122
यत्राप्लुप्ता V 5
यत्राभाणि गुरोः I 43
यत्रोच्यते XII 88
यथा प्रपायां VII 17
यथा शकुन्ताः VIII 44
यथा हि पुष्पाणि VIII 45
यथा हुताशो X 117
यथोचितं VI 8
यथोचिताहार VI 19
यदत्र कार्यं भवता VIII 112
यदन्नदानेन VIII 57
सर्गः श्लोकः
यदा तदीयं शरणं V 25
यदाननस्योपमिति VIII 31
यदि च भौमतले III 89
यदिदमस्य विधेयम् XI 94
यदि न यासि हरे III 100
यदि युवां भिषजौ XI 144
यदि सुखं तव III 87
यदिह कर्म न शर्मणः III 90
यदिह नः करणीयम् XI 93
यदिह पक्ष्मकवाट III 91
यदीति सन्देहपद V 30
यदीयनेत्राम्बु VIII 30
यदुदितं भवता XI 103
यद्वन्धमात्रपतनात् VIII 134
यद्यद्गृहेऽत्र VI 52
यद्यप्यनेन VII 117
यद्याग्रहोऽस्नि VII 91
यद्यात्मतैषां VII 4
यद्युक्तमद्य X 123
यद्येवमम्ब मम II 9
यद्वायुसङ्घटित X 33
यन्निरूपणविधौ VIII 16
यश्चोद्वहेत्स तु IX 16
यस्मादणुत्वं तत् XII 40
यस्मादृते निखिल VIII 128
यस्मिन्परं XI 3
यस्मिन्सहस्रत्रितयं XII 3
यस्या बभूवुस्सहजा VI 15